________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्यम्न यथाहिदमनीयोगा-सर्पस्य विषमुत्तरेत् ।। तस्य वाचा तथा सद्य-स्तन्मदोत्कटता गता ॥१३॥
चित्तात्तस्यां गतायां मा । सावधानानवद्यदा ॥ तदाक्यवज्रघातेन । जातं शव्यमिवावहत ।। १४ ।। | हा हा संतापितः साधु-मया जुष्टं विचेष्टितं ॥ निंदंतीति स्वकर्माणि । रुदंती सा घवं गता ॥५॥ तत्रागत्य तया सर्व । स्वस्वरूपं निरूपितं ॥ समाकाजवत्कंसः । कांदिशीको महानपि ॥ १६ ॥ पश्चिमायां दिशायां चे-दहो कदाचिदंशुमान् ॥ नदियात्साधुवाक्यं न । तथापि विफलं भवेत। ॥ १७ ॥ दभ्यो कंसो मृतेनीतो । यावत्कोऽपि न वेत्त्यदः ॥ गर्नान सप्ताप्यनुत्पन्नां-स्तावद्याचे म्वमित्रतः ।। २७ ।। न मे दास्यत्यसो गर्नान् । देवक्या प्रार्थितो यदि ॥ तदोपायं करिष्येऽहं । परं जीवितरक्षणे ।। १५ ॥ ध्यात्वेत्युपिंजलत्वं स । विञ्चित्ते मुखेऽपि च ।। दर्शयन् वसुदेवाय । दू. रादेव नमो व्यधात् ।। ६० ।। समुपिंजलमालोक्य । कंसं शौरिजंगावहो ॥ मित्रेदृशं स्वरूपं किं । वद त्वं सुहृदो मम ॥ ६१ ।। मदचो वसुदेवोऽयं । प्रकरिष्यति वा न वा ॥ एवं संकल्पनां मुक्त्वा । निःशंकं वद मे सुहृद् ॥ ६ ॥ बहुधा वसुदेवेन । कंसस्येत्युदिते सति ॥ विनयी प्रांजलि त्वा । सोऽवक स्नेहलया गिरा ।। ६३ ।। केवलं त्वं न मे मित्रं । नाता माता पिता प्रचः ॥ ऋविधि
For Private and Personal Use Only