________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान- विधाता च । त्वत्तः परो न कोऽपि मे ॥ ६४ ॥ एवमावर्जयामास । वसुदेवं स दुष्टधीः ॥ निजायें
हि न को नाव। । मृष्टवाक्यादिजल्पकः ।। ६५ ॥ शौर्जिगौ मया मित्र । कृतमत्र धनादि च ॥ | सर्वमपि त्वदायत्तं । किमन्यस्य प्रयोजनं ॥ १७ ॥ कंसोऽन्यधत्त यद्येवं । हितं मयि विचिंत्यते ॥ तद्देवक्या इतो देहि । गर्नान सप्तापि जन्मतः ॥ ६॥ ॥ कापटयं सुहृदे मात्र प्रार्थनानंगताथवा ॥ मया निगदिता वाणी । मास्तु वा फलवर्जिता ॥ ७० ॥ कुटिलं सरलात्मा तु । जानन सर लमात्मवत् ॥ वसुदेवः प्रपेदे त-वचनं प्रांजलोज्ज्वलः ।। ७१ ॥ लोकेऽपि यो जवेधूर्तः । कार्य कुर्यानि दृढं ॥ ततोऽवग्वसुदेवाय । कंसः पुनरपि पुतं ।। ७२ ॥ तवाहं वल्लभो बंधो । ततस्त्वया प्रतिश्रुतं ।। परं यावन्न देवक्या । तावत्पूर्णा न मे स्पृहा ॥ ३३ ॥ कंसेनेत्युदिते शौरि–रपश्यत् खप्रियाननं ॥ अज्ञातपूर्ववृत्तांता । प्रत्यपद्यत सापि तत् ॥ १४ ॥ प्रत्युतोचे च सा देवी । रे कंस मम वर्तसे ॥ त्वं बांधवस्तथाभीष्टं । मित्रं मत्स्वामिनोऽपि च ॥ ३५ ॥ तदा श्रीवसुदेवस्य । नंदनानां प्रमोदिनां ॥ तवापि तनूजानां किं । नेदोऽत्रापि प्रवर्तते ।। ७६ ॥ वसुदेवोऽवदत्कांते । कां. | तेदाणे कुरंगवत् ॥ सोपचौरः सितामृष्टै-स्त्वदीयैर्वचनैरलं ।। ७७ ॥ रत्नगर्नेव पुंरत्न–गर्ना त्वमसि
For Private and Personal Use Only