________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तत्प्रिये ॥ सप्तापि जातमातांस्ते । गर्नान कंसवशान् कुरु ॥ ७० ॥ पतिवाग्भंगभीतेव | सापि त
लत्यपद्यत ॥ कुलीना या भवेत्कांता । सा हि पत्यनुगामिनी ।।॥ दंपत्योनिश्चलत्वं त-झा.
नन् संतुष्टमानसः ॥ विसृष्टो शौरिणा मद्य-शौंडः कंसोऽगमद्गृहं ॥ ७० ॥ हादशयोजनायामा। ३५ गर्जनेव पयोमुचः ॥ प्रासरद्यतिना प्रोक्ता । वाग्जीवयशसो भुवि ॥ १ ॥ साधवीयाममोघां तां । विष्वगाकये दंपती ॥ अमुष्णान्मायया कंस । यावामिति व्यषीदतां ॥ २॥
इतश्च नागनामेन्यो । नदिले हि तदानवत ॥ तस्य पुण्यवतो नार्या | सुलसा श्राविकाग्रणी ॥ ३ ॥ नश्यत्प्रासूतिका भावि-न्यूचे बाल्येऽपि तामिति ॥ चारणर्ण्यतिमुक्तेन । तपःसंजातलब्धिना || 6 || वंध्यत्वं यतिनो वाचा । जानती नैगमेषिणं ॥ थाराधयत्तपोनिः सा । निजसं. तानन्तये ॥ ४ ॥ प्रसन्नीनृतवांस्तस्या । अवादीत्सोऽथ निर्जरः ॥ तपोभिस्तेऽस्मि संतुष्टो । याच. स्त्र धर्मिणीप्सितं ॥ ५ ॥ सा प्रोचे यदि तुष्टोऽसि । शक्तिमान हितचिंतकः ॥ अपुत्रिण्यास्तदा पुत्रानं । देहि मे वं प्रसादतः ॥ ६ ॥ निंदुरेषेति विज्ञाया-वधिज्ञानधरः सुरः ।। जगादेति च | तबील-गुणरंजितमानसः ॥ ७ ॥ त्वमसि श्राविका श्रेष्टा । ततो गर्नान मृतांस्तव ॥ यहं सं. |
For Private and Personal Use Only