________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न चारयिष्यामि । गर्नेषु देवकी स्त्रियः ॥ ७ ॥ ये गर्ना देवकीदेव्याः । कंसेन हेतुमर्थिताः ॥ गः |
नस्थांस्तांस्त्वदीयेऽहं । गर्ने क्षेप्स्याम्यसंशयं ॥ ७ ॥ एवमस्तु तयेत्युक्ते ! नैगमेषी सुरोत्तमः ॥ पुष्पवत्या समं चक्रे । गर्भिणी सुलसां च तां ॥ १ ॥ निजशक्त्या ततो देव-श्चके मुदितमा. नसः । विनिमयं तयोर्ननं । गर्भयो गमेषी सः॥ ॥ व्यापन्नमपि तं वालं । गृहीत्वा कंससेवकाः । स्वसेवासूचनार्थ ते । ददुः कंसाय उर्धियै ।। ए३ ॥ दुरात्मा निर्दयः सोऽपि । तमाददे वपाणिना ॥ मन्मारकोऽयमित्युक्त्वा-स्फालयद् दृषदा सह ।। ४ ।। षट्स्वप्येतेषु गर्ने । श्रुत्वा कंसकदर्थनां ॥ दंपती नलितौ तौ च । जीवन्मृतौ ववतुः ॥ ५५ ॥ षडेते नामतोऽनीकयशाश्चानंतसेनकः ॥ अजिनसेनकः ख्यातो । निहतारिस्तथापरः ॥ ए६ ॥ देवयशाः स्फुरदेवयशाश्च शत्रुसेनकः ॥ सर्वेऽपि मदृशाकारा--स्तुव्यलावण्यधारिणः ॥ ७ ॥ अथ स्वप्नेऽन्यदापश्य -देवकी सिंहमुत्तमं ।। रवींदमिं वृषं चापि । विमानाजसरस्तथा ॥ एG ॥ जीवोऽथ गंगदत्तस्य । च्युत्वा शुक्रदिवस्तदा ।। प्रनास्वदेवकीकुदो । तस्यां रात्राववातरत् ॥ एए। निरीक्ष्य देवकी स्व. मान् । स्वर्तारं व्यजिझपत ।। स्वामिन्नद्य मया स्वप्ना ! दृष्टा सिंहादिका वराः ।। १०० ।। निशम्य
For Private and Personal Use Only