________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न वसुदेवस्ता–नुवाच निजबुद्धितः ॥ प्रिये स्वप्नानुसारेण । श्रेष्टः पुत्रो भविष्यति ॥ १ ॥ साप्यवा
दीद्यदि स्वामिन् । सुतरत्नं नविष्यति ॥ तऽनं रदितुं कंसा-दावान्यां शयते कथं ॥२॥ वसु
देवोऽवदत्सुनु । चिंतां त्वं मा कृथा वृथा ॥ स एव निजनाग्येन । वर्तयिष्यति जीवितः ॥ ३ ॥ | पूर्ण मासे निशीथे च । शुन्ने चंद्रादिके सति ॥ ननोमासे सिताष्टम्यां । प्रासूत देवकी सुतं ॥४॥
श्रावास्यादपि देवानां । सान्निध्यं नजते हरिः ॥ तत्तस्योपज्वान सर्वान् । निराकुति देवताः॥ ॥ ५ ।। तद्देवतानिरन्येषां । हर्षः प्रादायि जन्मतः॥ कंसमुक्तनटानां तु । निजावस्वापिनी तदा ॥ ॥ ६॥ प्रत्यूहोऽस्य मनाग्माव-नंदौकोमुक्तिकर्मणि ॥ इति तानिस्ततः सर्वे । मृता श्व विनिमिताः ॥ ७ ॥ अथाकार्य पतिं देव-क्यूचे रहसि सत्वरं ॥ स्वामिन्नस्मि विपक्षेण । बहा कंसेन वाचया ॥ ७॥ यो यो गर्नो मया जातो । हतोऽनेन स पापिना॥ षामामपि च गर्नाणां । जनि तं हननं तथा ॥ ए॥ सिंहादिसप्तकस्वप्न—सूचितेऽत्रापि सप्तमे ॥ गर्नेऽवस्था यदा सैव । ज्ञेया
जाग्मे मृतिस्तदा ॥ १० ॥ वसुदेवोऽवदद्देवि । गर्नस्यास्य तदा कयं ।। रदां करोमि सावोच-न्मुं. | चैनं नंदमंदिरे ।। ११ ।। सत्यं सत्यं प्रिये प्रोक्तं । वसुदेव इति ब्रुवन् । लात्वा हान्यां करान्यां तं
For Private and Personal Use Only