________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न । निर्ययौ यामिकालयात् ॥ १२ ॥ शीर्षोपर्यातपत्रं च । प्रसूनवृष्टिमादधे || प्रदीपैरष्ट निर्मार्ग | दी चरित्रं पयच देवाः || १३ || कृत्वोज्ज्वलर्पभरूपं । त्वा देवी भिरग्रतः ॥ पुर्या उद्घाटितं हारबुद्धन केनचित् ॥ १४ ॥ शौरिं प्राप्तं पुरो यत्र । चोग्रसेनोऽस्ति पंजरे । किमस्ति हस्तयोस्ते ३० नोः । स चित्रादिति पृष्टवान् ॥ १५ ॥ सोऽप्यचे ते तस्य । ध्रुवं कंसस्य वैर्ययं ॥ उक्त्वेति द र्शयित्वा तं । वसुदेवोऽब्रवीत्पुनः || १६ || सुवर्णसदृशादस्मा - कंसः कांस्यं भविष्यति । एतन्मृब्येन तन्मूल्यं । भविता न मनागपि ॥ ११ ॥ यदुवंशोदयोऽमुष्मा - दस्मात्कं सपरासुता ॥ यस्मा च ते शुभं भावि । न कथ्यं कस्यचित्त्वया ॥ १८ ॥ वसुदेवो वदित्वेत्या - नंदानंदस्य मंदिरं ॥ जगाम तेजसां धाम | रामाभिराममोहनं || १७ || नंदोऽप्यथ निशीथे तं । समायातं विलोक्य च ॥ व्याचष्ट सहसोबा | स्वामिन्नत्रागमः कथं ॥ २० ॥ सोऽप्यन्यधत्त तं पश्चा - किंवदंती विधास्यते ॥ सांप्रतं ते यशोदायाः । पार्श्वेऽमुं मंच बालकं || २१ || तदा तयापि सुतास्ति । सुता सौनाग्यशालिनी ॥ तां खात्वा तत्र तं मुक्त्वा । शैौरिस्ततोऽथ जग्मिवान् ॥ २२ ॥ तां बालां देवकीपार्श्वे | मुक्त्वा रहसि संस्थितः । प्रमीला मकरोत्सद्यः । सुखेन कार्यसाधनात || २३ || विघ्नेन
For Private and Personal Use Only