________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न कृते कार्ये । नबिता यामिकाः समे ॥ शौरि विलोकयामासु-र्न दृष्टः केनचित्स तु ॥२४॥ के
चिदंति किं कृत्यं । वसुदेवस्य सत्वरं ॥ कृत्यं सप्तमगर्भस्य ! स एव दृश्यतां पुतं ॥ २५ ॥ समे स देवकीपार्श्वे । यामिकैः कंससेवकैः ॥ विलोकितं तदा लब्धा । सुता सुतो न सप्तमः ॥ ६ ॥ ते तामपि समादाय । सर्वेऽपि कंसकिंकराः ॥ कंसस्य पुरतस्तुण । ढोकयामासुरादरात् ॥ ७॥ अहो एषा वराकी किं । मद्घातं प्रविधास्यति ॥ नित्वोत्कर्षण तन्नासां । देवक्यै प्रतिदापिता ॥ ॥ २ ॥ अयमासीन सर्वज्ञो । यत्सत्यमेव जल्पति ।। क्रुछन नाषितं मिथ्या-तिमुक्तेन तपस्वि. ना ॥ २७ ॥ हंता मेऽय न कोऽप्यस्ति । मिथ्या जानन यतेर्वचः ॥ स्वचित्तचिंतितान्माना-द्रा ज्यं पाति स पूर्ववत् ॥ ३० ॥ तस्य कृष्णशरीरत्वा-कृष्ण इत्युच्यतेऽनिधा ॥ देवी निः सेव्यमा नोऽसौ । नंदगेहे समैधत ॥ ३१ ॥ गर्नस्याधानपोषान्यां । स्नेहो मातुर्महान नवेत् ॥ देवकीतीव सोत्कंग । जाता पुत्रस्य दर्शने ॥ ३५ ॥ ततो मासे व्यतिक्रांते । देवकी वसुदेवकं ॥ यास्यामि गोकुले दृष्टुं । तनूजमित्यचीकथत ॥ ३३ ॥ शौरिः प्रोवाच कुर्वत्या । गमनागमने तव ॥ कंसो झास्यति निःशेषां । वार्ता तत्का विचारणा ॥३४॥ कारणानि समुद्दिश्य । ततस्त्वं मृगलोचने ।
For Private and Personal Use Only