________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
प्रदान गनिजं सुतं दृष्टुं । वत्सं गोरिख गोकुले ॥ ३५ ॥ प्रस्तावझापि सा ददा । पतिवाक्यानुयायिनी
॥ नपायं रचयामास । पुत्रवऋदिदृदया ॥ ३६ ॥ यागंत्र्यो योषितो यास्ता । बागबंतु मया सह ॥ गोपूजावासरो मेऽद्य । तद्गमिष्यामि गोकुले ॥ ३१ ॥ सर्वेषां सा च विश्वासो-त्पादनाय तथाथ गाः ॥ अर्चितुं चंदनं लात्वा-गात्स्त्रीभिस्तत्र रिन्निः ॥ ३० ॥ एवं गाः पूजयंती सा । जगाम नंदमंदिरे ॥ तत्र यशोदया सार्चि । पूजनात्पूजनं भवेत ॥ ३५ ॥ स्वतश्रीवत्सनिर्गठ-दतुबबविराजितं ।। कृष्णकायं द्विधाप्येषा । पुंडरीकादमदत ॥ ४० ॥ शंखचक्रगदापाणि-मिनीलप्रनं सुतं ।। नंदस्त्रीकोडगं दृष्ट्वा । देवक्या व्यरमन्न दृग् ॥ ४१ ॥ खेलयंत्यंगजं बाल्ये । धन्या मत्तोऽप्यसौ वशा ॥ यथा तथैवतां वात्र । मातामहनिवासवत् ॥ ४२ ॥ बु.दिजातु ममैवायं । विकल्पानिति तन्वती ॥ सुतास्यदर्शनात्प्राप—सा मुदं वरनातिगां ॥ ४३ ॥ तत्र पुत्रेदणेबानि-र्गोपू. जादंनतोऽनिशं ॥ कुर्वत्यागमनं तस्मा-ज्जज्ञे गोपूजनं जने || ४ || महद्भिर्महतीभिश्च । क्रिय ते कारणेन यत् ॥ तत्सर्वमपि लोके हि । पर्वरूपेण जायते ॥ ४५ ॥ अथ तातस्य विद्वेषा-छ. ने सूर्पणखासुते ॥ शाकुनिपूतने एते । मातृवैरजिदया ॥ ४६॥ खेच? ते महादुष्टे । दृष्ट्वा ।
For Private and Personal Use Only