________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदम् ॥ २४ ॥ नारदोऽपि जगादोच्चै-मानितः सत्कृतोऽपि च ॥ चेत्रागमिष्यमत्राहं । वेवापि पुरुषोत्तम
॥ २५ ॥ तदाह्रादप्रदानानां । सङनानां नवादृशां ॥ रामादिपार्थिवानां चा-भविष्यदर्शनं कुतः ॥ २६ ॥ युग्मं । जनयोरपि संतोषे । संजाते वाग्विलासतः॥हितीये विष्टरे कृष्णः । स्थितोऽवमारदाझ्या ॥ २७ ॥ कांताकाननसंमोहं। विनार्जिततपोनिधिः ॥ अद्भुतं कामचारी च । शीलरत्नधरोऽप्यसि ॥ २० ॥ ज्योपसनामध्ये । परदेशेषु गबसि ॥ चारु चित्तचमत्कार-कारं किंचिद्वि. लोकितं ॥ श्ए । सोऽप्यूचे कृष्ण रिष्व-परदेशपदेषु च ।। महतामपि पानां । पर्षत्सु जन्मिवानरं ॥ ३० ॥ किंतु ते नगरीतुव्या । न दृष्टा नगरी मया ॥ तव नीतिसमा नीति-न क्वापि ददृशे पुनः ॥ ३१ ॥ धर्मस्य स्थापको याह-वर्तसे त्वं जनार्दन ॥ धर्मसंस्थापकोऽन्यत्र । न इ. टः क्वापि तादृशः ॥ ३ ॥ यावदेवमुन्नौ वार्ता । प्रकुर्वाते मियो मुदा ॥ तावत्तत्र त्रिलोकेशः । क्रीडन् श्रीनेमिरागतः ।। ३३ ॥ थागत तमालोक्य । सन्याः सर्वेऽपि पार्थिवाः ।। बलदेवो मुकुं दोऽप्यु-दतिष्टनारदोऽपि च ॥ ३४ ॥ निवेश्य विष्टरे सौवे । श्रीमंतं तं जगद्गुरुं ॥ संतुष्टो नारदः | स्पष्टं । तुष्टावारिष्टनेमिनं ।। ३५ ॥ नाथ त्वं सर्वगीर्वाणै-विश्वैरपि पुरंदरैः ।। बलदेववासुदे वैः ।
For Private and Personal Use Only