________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूज्योऽसि चक्रवर्तिभिः ॥ ३६ ॥ तथापि हि स्मयाजावा-समचित्ततयापि च ॥ मादृशामपि वालानां । पूजां गृह्णासि च स्तुति ॥ ३३ ॥ गुरुभिः स्तुतिन्निर्येन । संस्तुतस्तस्य देहिनः ॥ अल्पा| निरपि तानिश्च । भक्त्याप्तस्यापि नस्पृशः ॥ ३० ॥ दुर्गस्वर्गापवर्गादि । ददासि सदृशं फलं ॥ ना. त्रचित्रं नवेयुर्हि । महांतो नतवत्सलाः ॥ ३५ ॥ युग्मं ॥ देवा विमंबिता येन । मनुष्याश्व कदर्थिताः ॥ प्रसर्पदपकंदर्पः । सोऽप्यजीयत शैशवात् ।। ४० ॥ त्वत्तस्ततः परो वीरो । धीरो न कोऽपि विष्टपे ॥ स्वबनीरोपमः कर्म-पंके गांभीर्यवारिधिः ॥ ४१ ॥ नमो देवाधिदेवाय । नव्यलो. कौघतायिने । गीर्वाणकृतसेवाय । निःकारणोपकारिणे ॥ ४ ॥ ब्रह्मज्योतिःस्वरूपाय । चिदानंदमयाय ते ॥ नम ॐकाररूपाय । ह्रींकारपरमात्मने ॥ ३ ॥ योगान्यासकृतां नृणां । पिंडस्थपदधारिणे ॥ बहन पदस्थरूपाय । रूपातीताय ते नमः ॥ ४ ॥ रागदेषो स्वयं मुक्त्वा । चात्मनः प्रथमं हृदः ॥ परेषामपि चित्तात्त्व-मेव मोचयितुं दमः ॥ ४५ ॥ दद्याः शिवं हृदा ध्यातः । की. ति च कीर्तितो गिरा ॥ पूजितोंगेन संपत्ती-स्त्रिधापि च सुखावहः ॥ ४६॥ इति प्राज्यप्रकारानिः । स्तुतिभिः शिवशांतिनिः ।। स्तुत्वास्थानारदो नेमे-राझ्या विष्टरे परे ॥ ४ ॥ क्षेमं सर्वेः |
For Private and Personal Use Only