________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ऽपि पप्रच्चु–रितरेतरमादरैः ॥ श्रानंदिताः स्थिता नेमि-रामकृष्णर्षिनारदाः ॥ ॥ नानादेनर शमयीर्वार्ताः । प्रकुर्वाणाः सभासदः ॥ नारदं कियती वेलां । दृष्ट्वा स्थितममू मुदन् ॥ ४ ॥ सौ.
म्यास्यं विनयोपेतं । कलिकारमपीह तं ॥ मुदिताः सकला लोका । बझासुः साधुषणं ॥१०॥ यत्र स्यादिजयी राजा | वरेण्यविनयी नयी ॥ तत्र प्रजापि तादृग हि । यथा राजा तथा प्रजा ॥ ॥ ५१ ॥ ततः संसदि सर्वस्या-मप्युद्यदिनयेदणात् ॥ मुदितो नारदोऽवादी-दादरेण परेण तु ॥ ५॥ अहं गोविंद गहामि । बहुषु स्थानकेषु च ॥ करोमि जिनयात्रां च । प्रणमामि मुनीश्वरान् ।। ५३ ॥ किंतु मे मानसी प्रीति-स्त्वजुणैस्त्वयि यादृशी ॥ न काप्यन्यत्र तादृश्य-नवज्जानीहि सर्वथा ॥ १४ ॥ ततस्तव सुखी सौख्यै-दुःखैश्च दुःख्यतः परं ॥ इत्यन्योन्याश्रयो जातस्त्वदीयसुखदुःखयोः ॥ ५५ ॥ यद्यथ स्यात्त्वदादेशो । व्रजित्वांतःपुरेष्वहं ।। लावण्यसुंदरं रूपं । प. श्यामि ते मृगीदृशां ॥ २६ ॥ लावण्येन विवेकेन । पुण्येन विनयेन च ॥ ते महिष्यादयः कां. ता-स्त्वद्योग्याः संति वा न हि ॥ २७ ॥ विस्मयो नारदस्यान-चातुर्यादीक्षणे यथा ॥ कौतुकेन तथा विष्णो-रप्यसौ तहिलोकने ॥ २७ ॥ परीदा सहजे नैव । स्त्रीणां मम भविष्यति ॥ चिंत
For Private and Personal Use Only