________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न यित्वेति कृष्णोऽवग् । नारदर्षेश्च सस्मितं ॥ एए॥ हितैषी मम मित्रं च । ज्येष्टो गुरुः सहोदरः॥
वर्तसे परमानीष्ट-स्वं प्राणेन्योऽपि वल्लनः ॥ ६० ॥ अतस्त्वत्तोऽस्ति किं गोप्यं । लोप्यं च वचः
नं तव ॥ मदंतःपुरनारीणां । पश्य स्वरूपमिछया ॥ ६१ ॥ श्रुत्वेत्यसौ मुकुंदस्य । वाक्यमंतःपुरे ग. | तः ॥ निस्पृहाणां गतिः क्वापि । निषिष्ट्यते न केनचित् ॥ ६ ॥ अष्टाग्रमहिषीमुख्या । सत्यना.
मा मुरारिणा ॥ कृतास्ति प्रथमं तेन | वीक्षे तामेव वल्लभां ।। ६३ ॥ विमृश्येति गृहे तस्याः । पौर स्त्यं नारदो मुनिः ॥ कौतुकाकुलितोऽचाली-चातुर्यादि परीदितुं ॥ ६४ ॥ तावलोमशशृंगारपरिधानाय घने । तयादौ मऊनं चक्रे । शुगंधोदकादिनिः ॥ ६५ ॥ नेत्रयोरंजनं कर्ण-या. मले कुंमले दधौ । चारमुक्ताफलोपेतं । नासिकाषणं तथा ॥ ६६ ॥ कलया विनिर्मितं चीनदेशे गुरूपदिष्टया । चारुचीनांशुकं दौमं । साधत्त प्रमदोत्तमा ॥ ६७ ॥ आदर्शमेकहस्तेन । गृ. हीत्वाननसन्मुखं ॥ पुटं ललाटपट्टे सा । मुदा विरचयंत्यन्त ॥ ६० ।। पुष्पमाला गले हारो। ह. स्तयोः कंकणे तथा ॥ किंकिणीमेखला कट्यां । देहे चंदनचर्चना ।। ६ए । लेपनं गंधचूल्याद्यैः । कुचयोः कुंनिकुंभयोः ॥ कणन्नू पुरमंध्योश्च । घंटिकाजालसंयुतं ।। १० ।। एवंविधांश्च शृंगारान् ।।
For Private and Personal Use Only