________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न) संहर्षेण महीयसा ॥ चिकीर्षुः सास्ति संमोहा-मनो मोहयितुं हरेः ॥११॥ तस्मिन्नवसरे तस्याः न । पृष्टे नारद आगतः ॥ भस्मधूसरितांगश्च । जटावान् वल्कलांशुकः ॥ १२ ॥ नारदर्षि न जानंती।
| दर्पणे प्रतिबिंबितं ॥ बोनस किमिदं रूपं । वक्रीकृत्याह सा मुखं ।। ७३ ॥ चंद्रः कलंकितायोगा|न्मादृशां वदने तुलां ॥ कदाप्यलभमानः सन् । समुदेति हिया निशि ॥ १४ ॥ ततोऽत्र समये
चेदं । कस्य रूपं भयंकरं ॥ शृंगाररसघाताय । समजायत हा विधे ॥ ७ ॥ स्वरूपमीदृशं तस्या । निरीदयाकर्ण्य वाचया ॥ विलदावदनो वेगा-मंदिरान्निरगान्मुनिः ॥ १६ ॥ श्रीदविलासकैलास-सन्निनात्स्थानकात्ततः ॥ निर्गत्य नारदः कोपा-जंपा दातुमिवोद्यतः ॥ 3 ॥ ये भवंति महात्मानो । विशुघाचारवारिणः ॥ एकाकित्वेन कस्यापि । भवने तैर्न गम्यते ॥ ७० ॥ विशेषतोऽतितारुण्य-रूपलावण्यसंपदा ॥ जन्मत्ताया अबुधायाः। स्त्रियाश्च न हि धामनि ॥ ५॥ न दोषः सत्यनामाया । यत्र दोषो ममैव हि ॥ अज्ञातकुलशीलाया। गेहेऽस्या गमनं कृतं ॥ ॥ ७० ॥ यौवनेन च रूपेण । नर्तृमानेन मत्तया ।। एतस्मिन्नवतारेऽह-मनौवापमानितः ।।७१॥ | सर्वदाहं त्वहंकार-धनो हंसगतिः दितौ ॥ अस्मि प्रद्योतनप्रोद्य-प्रद्योत व हृद्यहृत् ॥ २ ॥
For Private and Personal Use Only