________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चस्त्रि
प्रद्युम्न मुग्धयाप्यविवे किन्या-नया निस्त्रपया खलु ॥ ददृशेऽहं च नो दृग्भ्या-मुबुकीतुव्यया दिवा ॥
| ॥ ३ ॥ तदास्या एव माहात्म्य-हानिः किल भविष्यति ॥ सर्वत्रापि प्रपूज्यस्य । किं मे मुनेर्गमिष्यति ॥ ४ ॥ सत्यभामाथवा विष्णो-मुख्या देवी प्रवर्तते । तयापमानितस्तर्हि । किंचिन्नारददषणं ॥ ५॥ अतःपरं परा कापि । मानिनी मानयोगतः ॥ माका दिबमावासं । गतस्य मम शीलिनः ॥ ६ ॥ प्रसन्नो नारदो यस्य । कल्पवृदास्तदंगणे ॥ येन सार्ध विरोधित्वं । प्राप्तस्तस्या. पदोऽखिलाः ॥ ७ ॥ लोक बाबालगोपाल-प्रतीतस्य गरीयसः ।। मायात्प्रत्ययस्यापि । हानि
निवतो मम ॥ ७० ॥ मत्तामेतामपायेऽहं । कथंचित्पातयामि चेत् ॥ तदा मे दुःखशांतिः स्याबिदा तस्या थपि स्फुटं ॥ जए॥ सत्यनामागृहे जाता-पमानाद्दुःखितो मुनिः । एवं संकल्पयामास । तत्र गत्वा कलिप्रियः ॥ ५० ॥ चतुर्दशभिः कुलकं ॥
अथ केन प्रकारेण । तस्याः कष्टं ददाम्यहं ॥ नारदो व्याकुलो जातः । सत्यभामातिचिंतना. त ॥ १ ॥ अथ विद्याधरस्याहं । मिलित्वा कस्यचिद्रहु ॥ यस्याः स्वरूपमालिख्य । फलके दर्श| यामि च ।। ए ॥ रूपमस्याः समालोक्य । स संमोहितलोचनः ॥ अहंकारवतीमेता–मितोऽपह
For Private and Personal Use Only