________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न । त्य यास्यति ॥ ३ ॥ पुरुषोत्तमसंभोग-वियोगेनैव विह्वला ॥ स्वभावे नैव कष्टे सा । पतिष्यति बस स्मरातुरा ॥ ए ॥ तव दुःखेन मे दुःखं । तव सौख्येन वा सुखं ॥ प्रतिपन्नमपि चैत–समं नर
कवैरिणा ॥ ५५ ॥ अस्या वियोगतो विष्णु-विष्यत्यतिकुखितः ॥ तदपि स्वीकृतं भावि । मु. घा दुर्जनवाक्यवत् ॥ ६ ॥ चिंतयामि द्वितीयं तत् । किमपि स्फुटःखदं ॥ तस्याश्च सत्यनामा. या। एवं मनोरथश्च मे ॥ ए७ ॥ हावन्नावविलासेन । रममाणामतीव तां ॥ सममन्येन मयैन । दर्शयामि च विद्यया । एज ॥ नैतदपि समीचीन-मेषा सतीशिरोमणिः ॥ झास्यते तादवस्थ्यं न । विष्णुस्तस्या अपि ध्रुवं ॥ एए ॥ नारदोऽलीकवादीति । मां मुकुंदोऽपि वेत्स्यति ॥ प्रत्युता. स्या यशोवादो । नविष्यत्यखिलेष्वपि ॥ १०० ॥ प्रसिधाया महासत्या । मुर्घ्यन्याख्यानमुत्कटं ॥ तत्प्रदानभवं पापं । ममापि च लगिष्यति ॥ १ ॥ एवं संकल्पपायोधि । मुरारेखि मन्नतः ॥ लक्ष्मीखि समुत्पन्ना । नारदर्षेश्च शेमुषी ॥२॥ दृष्ट्वा कुतश्चिदेतस्याः । सपत्नीमानयामि च ॥ सपत्नीज स्त्रिया सुखं । महाशल्यमिवास्ति हि ॥३॥ संचिंत्येति ततः स्थाना-दुबाय नारदो मुनिः ॥ स्फारताढयं च वैताढ्यं । जगाम तां विलोकितुं ॥ ४ ॥ तस्मिंश्च दक्षिणश्रेण्यां । राजकन्या मृगी ।
For Private and Personal Use Only