________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | न्या– मन्युङ्खानादिकं कृतं ॥ तत्र तस्य समेतस्य । विहायोगतिविद्यया ॥ १४ ॥ कमंडल जटाधारी | कलिकारी परस्परं ॥ निजचेतस्यहंकारी | सर्वचारी नभश्वरः || १५ || एवंविधोऽपि पूज्यः स । चरित्र ग्राः सर्वनृपादिनिः ॥ सिद्धिं यात्यल्पसंसारी | ब्रह्मचारी यतोऽनिशं ॥ १६ ॥ रक्तः श्रीजिनधर्मे ( ८५ च । विरक्तः कामिनीरते || घ्यासक्तः स्वप्रतिज्ञाया - मनासक्तखलाप्तये || १७ || स्वनिकेतन मे स्य । बहुमानं रिपोरपि ॥ यदि प्रदीयते तर्हि । किं मुनेर्गुणिना नृणा || १८ || विमृश्येति सरा| मुकुंदे विवेक || अन्युवाय निजे सिंहासने स उपवेशितः ॥ १९ ॥ निवेश्य तत्र तं कृष्णः । स्वागतप्रश्नपूर्वकं । उवाच विनयेनोच्चैः । स्वामिन्नद्य कृतार्थितः ॥ २० ॥ भाग्योदयो जातो - Saतारः सफलो मम || यद्य सर्वार्थसंसिद्धि - रद्य ना एयनेकशः ॥ २१ ॥ परमप्रीति वा महती मतिः ॥ यद्य मे परमा ख्याति - रद्यानीतितमोढतिः ॥ ॥ २२ ॥ समायातः पुमान् गेह-मन्युहानेन वा गिरा । यदि संतोष्यते तर्हि । स्वस्यैव गौवं भवेत् ॥ २३ ॥
इति स्तुतिमयैर्वाक्यैः । स्नेहलैर्विनयान्वितैः ॥ नारदं प्रीणयामास । वासुदेवो मुदा तदा ||
For Private and Personal Use Only