________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज
प्रद्युम्न दत् ॥ २॥ तो विमानमाकाशा-दुत्तरददृशे दृशा ॥ सदस्यां हृद्यपार्षद्यै–स्तेजःपुंजविराजित बसि ॥ ३ ॥ इदं विद्याधराणां किं । किं वा सुपर्वणामिदं । तदेत्यालोक्यमालोक्य । शशंकिरे सना
सदः ॥ ४ ॥ अत्यासन्ने समायाते । ऊहापोहौ विमुच्यते ।। झात्वा तं नारदमेव । चिदुर्निजसंशयं ॥ ५ ॥ नारदस्तत नत्तीर्य । पवित्रचित्रवेषभृत् ॥ शीलावधिनिधिस्तत्र । गुणानां समुपेयिवान ॥ ६॥ स्त्रीसंसर्गपरित्यागात् । कश्चित कश्चिच्च नैःस्व्यतः ॥ पुमान् कश्चिऽसत्यागात् । कश्चि. हार्धकयोगतः ॥ ७ ॥ गत्वा कश्चिदरण्ये च । स्थित्वा कश्चिचिलोचये ॥ कश्चिदेकाकितां कृत्वा । मुक्त्वा कश्चिद् गृहादिकं ।। ७ ।। सामग्रीविरहात्कश्चि-कश्चिद् नमीशसाध्वसात् ॥ कश्चिल्लावण्य | शून्यानां । स्त्रीणां रूपविलोकनात ॥ ए॥ यस्मात्सिंहादिनीतिर्न । विद्यासिधिर्यतो नवेत् ।। य.
स्माच्च भाग्यसौचाग्यं । यस्मात्सिहिः शरीरिणां ॥ १० ॥ अंतःपुरेषु नृपानां । गत्वा स्त्रीरूपदर्शनं | ॥ कथाहास्यविनोदानां । करणं तासु निर्णयं ॥ ११ ॥ प्रवर्तनं यदृबानिः । स्मरसंहारतः दणं ।। कुतूहलेन नृपाला-दिषु संग्रामकारणं ॥ १५ ॥ तथापि मानसबाही-वपुःशुट्या स्वजन्मतः॥ अद्भुतं नारदस्यैत-त्तस्य शीलस्य पालनं ॥ १३ ॥ त्रयोदशनिः कुलकं ॥ मत्वेति रामकृष्णा
For Private and Personal Use Only