________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८३
चरित्र
प्रद्युम्न | ॥ पीते गुरुवाक्यानि । धीयंते च गुणालयः ॥ २७ ॥ ब्राह्मी यत्र रमा तत्र । न स्यादिति विरोधिता । विद्दत्तासुखितायां सा । जनैर्यत निराकृता ॥ २८ ॥ त्रिवर्गेऽपि साधर्मे । यशोऽनू डुवनवये ॥ सर्वत्र ख्यातिमत्तस्य । ख्यातिर्धर्माहि जायते ॥ शु || धर्मेशराजधानीव | सौख्यैरिंद्रपुरीया | न्यायेन यास्त्ययोध्येव । द्रविणैरल केव या ॥ ३० ॥ राज्यं पालयतो हरेः सहलिनः श्री. दारिकायां तदा । पारावारत दशार्हयदुनिः सत्रा पवित्राकृतेः । नृपाः केचिददौ कयन्निजकनीः खानीः सुरूपश्रिया - मश्वान् केचिदिनांश्च केचिदवनौ वस्त्वद्भुतं केचन ॥ ३१ ॥ इति पंमितचऋचक्रवर्तिश्रीराजसागरगणि शिष्य पंडितश्रीरविसागरगणिविरचिते श्री सांप्रद्युम्नचरित्रे रामकृष्णारिष्टनेमिजन्मकंसवधहारिका निवेशराज्यपालनवर्णनो नाम तृतीयः सर्गः समाप्तः || श्रीरस्तु ||
Acharya Shri Kailassagarsuri Gyanmandir
॥ प्रथ चतुर्थः सर्गः प्रारभ्यते ॥
यथान्यदा सभायां च । सुधर्मायामिव श्रिया || बनौ वज्रीव गोविंदो । यादवैर्निर्जरैखि ॥ || १ || युवराजोपमं रामं । दशाहीन सुदशान दश || पान सन्यानमात्यांश्च । सोऽपरानप्यमूमु
For Private and Personal Use Only