________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रदान कृष्णकांत्या लसप-वतीनां वहयोषितां ।। संप्राप्यते महानोगाः । पुरुषेणायवा न हि ॥ १६॥
तीव तत्परीदार्थ । कृष्णरूपधरोऽपि च ॥ भोगानटुक्त कृष्णोऽप्य-न्यासां प्राज्येष्टयोषितां ॥ ॥ १७ ॥ युग्मं ॥ कपोलमूलयोर्निर्य-दानलोलुपषट्पदाः ॥ प्रोत्तुंगा हिरदा यस्या-धुरैरावतकल्प | नां ।। १० ।। मेयमध्या मुखे दामाः । पीनाः पश्चिमभागयोः ॥ लंबकर्णा नरोऽमानाः । स्कंधोग्रा जविनो हयाः ॥ १५॥ कणंतीभिरदभ्रानिः । किंकिणीनिर्विवृषिताः ॥ केतुनिश्चित्रयंतः खं । रथा यस्य सदानवन ।। २० ॥ एकाकित्वेति साहस्रा । लदाः शतनियोधिनः ॥ विपत्तयो विपदाणां । पत्तयो यस्य रिशः ॥ २१ ॥ संख्यायां विद्यमानाया-मपि यस्य बलं सदा ।। असंख्यात. तया लोकै-निगद्यते प्रतापतः ॥ २२ ॥ प्रामाण्यं राजधर्मे स्या-दाझाया एव नृपतेः । समुऽ. विजयादीशा । अप्याझा तस्य चक्रिरे ।। २३ ॥ कालेन कालधर्मस्य । जरायाश्चाप्यसंभवात् ।। यत्र यौवनसंपन्ना । यादवा निर्जरा व ॥ २॥ ॥ पुण्यलावण्यधारिण्यो । मोहिन्यो भर्तृचेतसां । हारि. एयोऽपरचित्तानां । स्त्रियो देवांगना व ॥ २५ ॥ यद्यपि तत्र दीनास्या । दानार्थिनो न याचकाः |॥ तयापि परदेशेभ्यः । समेतानामयं विधिः ॥ १६ ॥ दीयते यत्र दानानि । चीयंते सुकृतानि च
For Private and Personal Use Only