________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न णां च । वधूवक्राब्जरोचिषां ॥ ४ ॥ युग्मं ।। यस्य दीप्रप्रतापस्य । पुरतो हारितो दिवा ॥ रात्राव । ही स्तमिवाप्नोति । तेजःपुंजोऽपि गोपितः ॥ ५ ॥ यस्य वक्रस्य सौम्यत्वं । दृष्ट्वा कुमुदिनीपतिः ॥ म. - न्ये स्वस्मिन् विदन्यूनं । रात्रावुदेति लज्जितः ॥ ६॥ संग्रामस्य पुरो यस्यो-कटदिर्पमर्दिनः
॥ सर्वेऽपि तत्यजुर्ग । विश्वेऽपि वीरमानिनः ॥ ७॥ परिध्वस्तेऽर्थिनां नैःये । येन द्रव्यप्रदानतः ॥ दानेबां तदनावेऽत्र । व्यस्मारयत्सितोदरः ।। ७ ॥ सत्यनामा प्रिया सत्य-नायुता तस्य शा. ह्विणः ।। पुण्यलावण्यनैपुण्य-धन्यानन्यवरेण्यहृत ॥ ए॥ रतिप्रीती रतिप्रीते । रूपेण विजिते यया । पतिस्तयोरनंगोऽन-न्मन्यऽस्याश्च चतुर्तुजः ॥ १० ॥ अष्टाग्रमहिषीमध्ये । यथेऽस्य शची वरा ॥ रूपशीलेन विख्याता । सत्यनामा हरेस्तथा ॥ ११ ॥ नोग्यभोगान् यथा भुंक्ते । शच्या सह शतक्रतुः ॥ सावित्र्या च यथा ब्रह्म । पार्वत्या शंकरो यथा ॥ १२ ॥ मोहिन्या विद्ययेवोच्चैः । स मोहितः कलश्रिया ॥ नोगान लुंक्त तया साध । महिष्या सत्यनामया ॥ १३ ।। युग्मं ॥ विषयव्याप्तचित्तोऽपि । महिष्या सह मानवः । न झुक्ते प्रायशो जोगान् । चुंक्ते चेदिरमेद् हुतं ॥१४॥ प्रीतिपात्रं महिषीयं । सत्यनामा हरेरन्त । तथापि न तया साकं । नोगेन्यो व्यरमत्स हि ॥१॥।
For Private and Personal Use Only