________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिच।
प्रचन्न। वती पुरीं ॥ २ ॥ त्रिभिर्विशेषकं ॥ प्रदत्ताझा सुरेखेण । दागिता धनदेन तु ॥ याश्रिता रामकृ.
मान्यां । साधाबोभां वचोऽतिगां ।। ७३ ।। तत्रौकस्स्वसन् कुबेररचितेचैर्दशार्दा हली । दैत्यारिश्च परेऽपि सर्वयदवो गोविंदनिर्देशतः ॥ रूप्यस्वर्णमयैर्घनैश्च वसनैः पात्रैर्ववर्षाबुन्नि-न्यैः सा. धदिनत्रयं जनकृते तां पूरयन् यदपः ॥ ४ ॥ अलकास्ति पुरीयं किं । किं वा देवेंऽपूरियं ॥ अन्यदेशागता लोका । यां वीदयेति शशंकिरे ।। ५ ॥ तर्कयंति पुनस्तेंत-न सा कैलाससंस्थि. ता ॥ न सापि यतः सा तु । शाश्वतत्वेन शोनिता ।। ६ ।। श्यं तु पृथिवीपीठे । वैषम्येण वि. वर्जिता ॥ पारावारसमीपेऽस्ति । सुखमासुखमाश्रिता ॥ ७ ॥ मात्कारिता लसत्कीर्ति-नवोढेयं वधूखि ॥ श्रीदेन स्वर्णमाणिक्य-दृषितास्ति प्रमोदतः ।। ७ ॥ तथा तत्र स्थिता देवाः । खव. सूनि मनागपि ॥ ददतेऽर्थिनृणां नैव । प्रसन्नाः प्रार्थिता अपि ॥ ५ ॥ देवी जुक्ता सुरैः प्राग या। सा परैरपि जुज्यते ॥ प्रत्यहं विषयासक्ता । न शीलं पालयंति ते ॥५०॥ कृत्वा तपांसि - यांसि । बुभुक्षिरा तो गताः ॥ पौरुषीमात्रमप्येते । न कुर्वति कदाचन ॥ १ ॥ प्रवतैश्चर्यजा | क्तवेन । सर्वदा तदवस्थया । जराधिव्याध्यन्नावात्ते । नावना भावयंति न ॥एशा सप्तक्षेत्राविशेषे.
For Private and Personal Use Only