________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ण । दीनादिकशरीरिषु ॥ स्वजार्जितवित्तानि । ददत्यत्र स्थिता जनाः ॥ ३ ॥ संतोषिणः स्व. चम्निं दारेषु । परोपकृत्यतोषिणः ॥ चोगिनोऽपि स्वसंतत्यै । शीलं च पालयंत्यमी ॥ ए ॥ तपसा ह.
न्यते कष्टं । तपसा सिघिराप्यते ॥ तपसा दीयते व्याधि-स्तपांसि विदधत्यमी ॥ ५॥ नत्पचंते प्रियंते च । जीवाः संसारवर्तिनः ॥ दुःखिनः सुखिनः केऽपि । नावयंत्यपि नावनां ॥ ५ ॥ न हि स्वार्थ विना माता । पिता जाता सुताः स्त्रियः ॥ मत्वेति गुरुपाधैत्र । दीदामाददतें गिनः ।। ए ॥ गृहंति तदसक्ताश्च । व्रतानि द्वादशानिशं ॥ धरति धरणी धारा । वीराः कुकर्मनाशने ॥ एG ॥ यावाव्यादपि कंदर्प-दपेजेतुर्जिनेशितुः ॥ श्रीनेमेश्वरणांनोज-दरऽणुपविनिता ॥ ॥ एए ॥ नवमो बलदेवोऽत्र । संजातो युवराजवत् ॥ विमात्रेयोऽपि बिभ्राणः । स्नेहं कृष्णे सदाधिकं ॥ ६०० ॥ कृष्णोऽत्र राजते कृष्ण-कांतिरपीनपीनरुक् ।। प्रतापेन धरन राज्यं । नवमो वासु. देवकः ॥ १ ॥ पुरंदरपुरीतोऽसा-वित्यधिका पुरी वरा । रिनुषणषान्निः । शक्रपूःसन्निभावि च ॥२॥ अष्टादशनिः कुलकं ॥ अहोरात्रं प्रकाशित्वा-देवाधिकोऽर्कतेजसः ॥ प्रासीसरत्प्रतापो | द्रा-कृष्णस्य वसुधेशितुः ।। ३ ॥ चित्रं कुवलयोनासी । विनाशी परिपंथिनां ॥ नत्कटानां नृपाः ।
For Private and Personal Use Only