________________
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
प्रदान- माल्यवान् दक्षिणादिशि ॥ पश्चिमायां सौमनस । नदीच्यां गंधमादनः ॥ ३१ ॥ ततः पीतांबरे पी. 6. तां-बराय धनदो ददौ ॥ वरं माव्यं किरीटं च । कौस्तुभाख्यं महामणिं ॥ १५ ॥ धनुः शाई च | तूणीरा-वदाय्यमार्गणौ गदां ॥ कौमोदकी नंदकं च । ख तार्यध्वजं रयं ॥ १३ ॥ नीलवस्त्रे
च रामाय । रथं तालध्वजं तथा ॥ मुशलं वनमालां च । तूणौ पूर्णशरौ हलं ॥ ४ ॥ दशा ज्यो दशज्योऽपि । नूषणान्यपराणि च ॥ धनदः प्रददौ प्रीत्यै । राममाधवयोस्तदा ॥ ३५ ॥ एक तु कृष्णवासाय । प्रदानं हारिकापुरः ।। वात्सल्यमीदृशं चान्यद् । ब्रूमः श्रीदस्य कान गुणान् ।।६।। जानंतो वासुदेवत्वं । कृष्णस्य यदवोऽखिलाः ॥ पश्चिमांभोनिधेस्तीरे-भिषेकं चक्रिरे मुदा ॥ ॥ 9 ॥ सिघसिधार्थसूतेन । रामस्य प्रेरितो रथः ॥ हरेर्दारुकसंज्ञेन । द्वारिका निमुखं तदा । ॥ ७० ॥ अन्येऽपि यादवाः स्वान् स्वान् । सजीकृत्य स्थांस्ततः ॥ जन्या व वरेणाप्ता-स्तान्यां सार्धं तदाचलन ॥ जए॥ अमात्रश्चित्रवादित्रै-श्चतुर्विधैः प्रमोदतः ॥ वाद्यमानैर्महाध्यान-तिगा. नैर्मृगीदृशां ॥ ७० ॥ गीयमानैजनैः प्रोच्य–मानैर्जयजयारवैः ।। दीयमानैर्महादान- यमानैर्म होत्सवैः ॥ ७९ ॥ कुबेरेण समं राम-गोविंदौ प्रविवेशतुः ॥ स्वविमाने मृगांकार्का-विव हार
For Private and Personal Use Only