________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्नः| ॥ ऐशान्यां कृष्णतातस्य । कुबेर दनामभृत || ७ || स्त्रीविहारक्षमः पृथ्वी - पालमार्गस्य सन्निधौ ॥ उग्रसेनावनीनाथ - प्रासादस्तत्र राजते ॥ ६० ॥ मंदारतरुसंदोह - युताः सर्वेऽपि सुंदराः ॥ प्रासादास्तत्र राजंते । भृशं प्राकारकेतुभिः || ६१ || प्रासादः सर्वतोभद्रः । सर्वतो जन्नासुरः । स99 दष्टादशमोऽनुत् | स्वर्णरत्नमयो हरेः ।। ६२ ।। प्रासादो दलिनश्चापि । चतुरखोऽनवद्दरः ।। गवा - दामंडितः स्वर्ण-रत्नराजिविराजितः || ६३ || सका सन्निधौ तस्य । राजतेऽतिमनोहरा || सुत्रमसखीसंकाशा । नूरिस्तंभमनोहरा || ६४ ॥ यार्हतप्रतिबिंबाना - मष्टोत्तरशतेन तु ॥ सिकायतनवत्तत्व | जिनेंद्रायतनं कृतं ॥ ६५ ॥ शालिपांचालिकास्तंनं । जात्यहेमविनिर्मितं ॥ तोरणजालकैरेजे । तत्सगं वरं ।। ६६ । दीर्घिकासारकासार - चैत्यवापीवनानि च ॥ कुबेरो रचयामास । डुतं दिव्यस्वशक्तितः ॥ ६१ ॥ विनिर्विशेषकं || एकाकिनोऽपि कुर्वेति । नृलोकं स्वर्तिमानवत || देवाः स्वशक्तितस्तूर्णे | सर्वशोनासमन्वितं || ६ || देवलोके तु देवानां । विमानानिच जूरिशः || नृलोकेऽपि तथा कुर्वे । सांप्रतं निजशक्तितः ॥ ६० ॥ इतीव वासुदेवाय । कृत्वा द्वारवती मुदा ॥ दत्ता श्रीदेन संतुष्ट - मानसेन शुभास्पदा ॥ ७० ॥ युग्मं ॥ उयंतः पुरस्तस्या ।
For Private and Personal Use Only