________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
१४
1
प्रद्युम्न | जामातः स्फुरत्सात — कृते याचस्व सत्वरं । एकं नगरमापूर्ण । नृष्टिविणाकरैः ॥ ७६ ॥ पराधेविना जात-मात्रस्यापि ममाखित ॥ कारिता यदि तातेन । तावत्येवं विमंचना ॥ 99 ॥ तहं मथुराराज्य-मेवार्थयामि सादरं । यथा मद्वैरमादातुं । पितरं पीडयाम्यहं ॥ ७८ ॥ कंसेन शु. वंशेन | चेतसीति विचारतः ॥ ययाचे मथुराराज्यं । दत्तं च श्वशुरेण तत् ॥ ७९ ॥ ततो जीवयशःपत्न्या । सदागान्मथुरां पुरीं । पितरं पंजरे लोह - मये चिक्षेप दुर्मतिः || ८० || सोढुं न शक्यतेऽस्मानि - र्नित्यं पितुर्विमंचना ॥ न पुनः शक्यते साकं । किमप्येतेन पापिना ॥ ८१ ॥ दुःखितेषु समस्तेषु । तनयेष्वतिमुक्तकः । उग्रसेनस्य दुःखेन | वैराग्यादाददे व्रतं ॥ ८२ ॥ या बाब्यात्पालयित्वाह-मृद्धिमेतावतीं यदि || संप्रापितः सुन देण | सनद्वेष कृपालुना || ८३ ॥ तदुपास्तिकृतकृत्वा - तर्हि तस्य महात्मनः । प्रत्युपकारितां कुर्वे । यथे वसुपूरणात ॥ ८४ ॥ ततः शौर्यपुरात्प्रेष्यै-राकार्य वणिजं वरं । कंसः संतोषयामास । प्रत्युपकारको धनैः ॥ ८५ ॥ वत्सैतत्कार्यनिर्मित्यां । दूषणं न पितुस्तव || मयैवाज्ञानयोगेन । निःशेषमपि निर्मितं ।। ८६ ।। ततः स्वकी - यता म - प्राणनाथं निरागसं || सुवासिनीलसद्वेष - दातारं मोचय डुतं ॥ ८१ ॥ धारिण्या क
For Private and Personal Use Only