________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न थितेऽपीति । नामोचयनशस्तधीः ॥ पूर्वजन्मनिदानेन । प्रत्युतान्द् रुषारुणः ॥ ॥ भुजंगमे चमि यथा दुग्ध-पानं चापि नवेदिषं ॥ मातुर्वाक्यं तथा कंसे-उजवत्क्रोधाधिकत्वकृत् ।। नए ॥ प्रा.
यो गत्यनुसारेण । मतिनवेत्तनूभृतां ।। एतस्यापि तथा ज्ञेया । धीहि गत्यनुसारिणी ॥ ५० ॥ ज. रासंधाझया नृपः । समुद्रविजयाभिधः ॥ सहोदरैः समन्वीतः । समाययौ निजं पुरं ।। ५१ ॥ श्री. मौर्यपुरे वर्ये । वर्यपौरसमन्विते ॥ वसुदेवो देववर्यो । देववदिवि दिव्यति ॥ ए॥ मोहिन्या विद्ययाकृष्टा । श्वानुयांति योषितः ॥ संतुष्ट नृपतद्रूप-प्रविलोकनलालसाः ॥ ५३ ॥ प्रकुर्युर्या न मार्तड–दर्शनमात्रमप्यहो ॥ संमुख नापि पश्येयु-रन्यस्य पुरुषस्य च ॥ ए ॥ ता अप्यनिलषंतिस्म । निजनर्तृचिकीर्षया । पतिव्रता अपि चक्रु-स्तस्य सौनाग्यवर्णनं । एए॥ यत्र याति स यत्रापि । तिष्टति क्रीमति दाणं ।। मोहिता इतराः सर्वा । अप्यकार्पुस्तथैव ताः ॥ ए६ ॥ पौरीणां सर्वदा स्त्रीणां । दृष्ट्वा ग्वरूपमीदृशं ।। समुविजयेशस्म । जगदुर्नागरा नराः ॥ ए॥ चेन्न प्रजापते कुप्ये-विज्ञप्तीवधारय । प्रवदामो रहोवृत्त्या । वयं ते दुःखमात्मनां ॥ एक् ॥ प्रजास्तु निजपुत्राच । बंधोरप्यधिकं हिता ॥ विचिंतयन प्रजापालो-ऽवादीत्ताननिधीयतां ।। एए ॥ वसुः ।
For Private and Personal Use Only