________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न देवस्य रूपेण । मोहिता योषितोऽखिलाः ॥ मर्यादारहिता जाताः । कार्मणेनेव संयुताः ॥ १०॥ ।
येन केनाप्युपायेन । मंदिरे निष्कुटेऽथवा ॥ नित्यं स खेलतु स्खेळ । स्यात्प्रजारदणं यथा ॥१॥ युष्मदीयां करिष्यामि । वांगमाश्वास्य तां प्रजां ॥ व्यसर्जज्जगतीजानी। राज्यप्रजाहितोद्यतः ॥ ॥॥ सोऽन्यदा विनयात्तं च । प्रणामार्थमुपागतं । संस्थाप्य बंधुमुत्संगे । गिरा स्नेहलयाब्रवीत् ॥३॥ बंधो केलिनिमित्तेन । बहिर्निर्गबति त्वयि ॥ शीतातपान्यदोपौघाः । कष्टयिष्यति ते वपुः ॥ ४ ॥ ततोऽस्मन्मंदिरायेषु । क्रीडां कुरु यथासुखं ॥ शस्त्रशास्त्रवराभ्यास-गीतनृत्यविनोदनैः ।। ॥ ५॥ यदाधीतां वरां विद्यां । संस्मर त्वं निरंतरं । सरलो वरमित्युक्त्वा । नत्वेशं स गृहं गतः ॥ ॥ ६॥ स्वकीयस्य च नृपस्य । प्रासादेष्वेव सर्वदा ॥ धारणाच्युतयोर्देवा-धिनाथ श्व दिव्यति ॥७॥ अन्यदा निजपत्यर्थे । घृष्टचंदनमिश्रितं ॥ प्रेषयत्सुरनिऽव्यं । दास्या साध शिवा प्रिया । ॥ ७॥ बागबंती तदादाय । समुद्रविजयालये ॥ वसुदेवेन सा दृष्टा । पृष्टा दासि करेऽस्ति किं॥ ॥ ए॥ सोचे संप्रेषितं देव्या । सुगंधिद्रव्यमस्त्यदः ॥ ग्रीष्मर्तुवपुरत्ताप-व्यापव्यापादने दमं ॥ ॥ १० ॥ विलेपयाम्यहं देहे । देहि तेन ममापि तत् ।। तेनेत्युक्त्वाददे गंध-द्रव्यं सा कुपिताव
For Private and Personal Use Only