________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदत | ११ || मशीमपि यहि त्वं । विलगस्यंतराध्वनः || पदमात्रमपि त्वत्तो । गंतुं नान्यास्तु श चरि स्नुयुः ॥ १२ ॥ समुद्रविजयेशेना - यतिसुंदरबुद्धिना ॥ वरं मर्कट ते हे । त्वं नियंत्र्यासि रक्षितः || १३ || श्रुत्वेति कुब्जिकावाचं । वसुदेव उदारधीः ॥ घरे नियंत्रणं मे कि -माकोशात्तामवीवदत् ॥ १४ ॥ तत यामूलचूलं सा । सर्वं व्यतिकरं जगौ || गुह्यं न तिष्टति स्त्रीणां । चित्ते दा. या विशेषतः ।। १५ ।।
१०
याकर्ण्य किंवदंतींस । धृत्वा च निजचेतसि ॥ भृशं विचारयामासा – पमानोद्दिनमानसः ॥ ॥ १६ ॥ हो राजा निजं बंधु-मपि जानाति मां विटं || स्त्रीलांपट्यादयं ग्राम्यन् । समत्सकले | १७ || मेवा - वस्थानेन प्रयोजनं ॥ विमृश्येत्यकरोदबुद्धिं । परदेश दिहदया ॥ १८ ॥ व्यतिक्रम्य दिनं रात्रौ । स दिप्वा गुटिकां मुखे ॥ कृत्वा वेषांतरं चासि - मादाय निर्ययौ पुरात || १५ || बहिर्निर्गत्य ते नैव । श्मशाने रचिता चिता || मानव्येण मर्त्येन । किं किं न प्रविधीयते ॥ २० ॥ चरणीकाष्टसंयोगा-द्रचयित्वा हुताशनं । शवं निर्नायकं तत्र । दादयामास वह्निना ॥ २१ ॥ विधीयते हितार्थेन । गुरुनिर्यन्निजे जने || दुषणत्वेन तल्लोकैः । प्रक
For Private and Personal Use Only