________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न टीक्रियते मिथः ॥ २॥ हितं यदूषणत्वेन । तन्मानवैर्विचिंत्यते ॥ तर्हि किं जीवितेनेति । व.
ह्रौ योऽत्र प्रविष्टवान् ॥ २३ ॥ मम सत्यमसत्यं वा । दूषणं चित्तचिंतितं । समग्रं सहनीयं त-दु. | रुभिश्च पुरीजनैः ॥ २४ ।। गुरूणां दामणार्थ स । लिखितामिति पत्रिकां ।। स्तंने बध्वा चचालागे। वसुदेवो महामतिः ॥ २५ ॥ तमवर्मनि गतं । वीदय वाडववेषिणं ।। गचंती तातवेश्मावकाचित्कांता स्थस्थिता ॥ २६ ॥ धारोपय रथे मातः। श्रांतमेनं द्विजोत्तमं ॥ तद्रािरोपयामास । सा पुण्याय निजे रथे ॥ २७ ॥ सार्धमेव समानीय । रथस्थं तं स्वमंदिरे ॥ यातिथ्यं जनितं ता. ज्यां । तैलकात्यंगनादिन्निः ॥ ॥ स्नात्वा जुक्त्वा सुखेनैव । तत्र स्थित्वा च वासरं ॥ रजन्यां शयनार्थ म । जगाम यदामंदिरं ॥ २७ ॥ श्तः शौर्यपुरे प्रातः । समुद्रविजयः प्रतुः ॥ शुहिं का. रितवान प्रेष्य-वसुदेवगवेषणात् ॥ ३० ॥ इतस्ततः प्रपश्यद्भिः । सद्भिः सेवकसंचयैः ॥ वापीकपतमागेषु । वनेषु च विलोकितं ॥ ३१ ॥ तथापि तस्य शुनि । जीववत्प्रापि कुत्रचित ॥ अ.
थैकेन श्मशानोाः । स्तंने पत्रं निरीदितं ॥ ३२ ॥ समादाय ततः स्तंना-चिंतातुरस्य नृपतेः | ॥ त्वरितं निजहस्तेन । पत्रं तेन समर्पितं ॥ ३३ ॥ लिखितं वाचयित्वा त-द्तं सकलमप्यलं ॥
For Private and Personal Use Only