________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रटाम्न प्रविष्टः शोकपाथोधौ । निःश्वासर्जटपति प्रनुः ॥ ३४ ॥ किं तनोत्येष निःश्वासा-नित्याशक्य स.
| होदरैः ॥ पृष्टं बंधो प्रवृतं च । किं ते निःश्वासकारणं ॥ ३५ ॥ नृपः पुनः पुनः पृष्टो-वादीद्गद्| दया गिरा ॥ यत्सौजाग्यगेहं म-प्राणाभो लघुबांधवः ॥ ३६॥ मानी दानी शुनध्यानी । झा.
नी केनापि हेतुना ॥ चितां कृत्वा प्रविष्टोऽसौ । वह्निना नस्मसादत् ।। ३७ ॥ श्रुत्वेति बांधवाः सर्वेऽप्यपरेऽपि च यादवाः ॥ समेऽपि नागरा लोका । वज्राहता वाभवन् ॥ ३० ॥ ततस्तनाग्यसौनाग्या-संस्मरंतो गुणावलीः ॥ क्रंदतो रुदतः सर्वे । मृतकार्याण्यकुर्वत ॥ ३५॥ स्वपुरस्ये. ति लोकोक्त्या । प्रवृत्तिं विस्तृतां शुवि ॥ कर्ण्य वसुदेवोऽगा-निःशंकः शुष्यनिर्मितेः ॥ ४०॥ मार्गे धन्यानि वन्यानि । ग्राम्याणि नागराणि च ॥ कौतुकानि प्रपश्यन् स । प्राप्तो विजयखेटकं ।। ॥ १ ॥ सुग्रीवस्तत्र सुग्रीवः । प्रजाहितो महीपतिः ॥ राज्यं निष्कंटकं भुक्ते । हरंश्चौरपरानवान ।। | ॥ ४२ ॥ तस्य राज्ञश्चतुःषष्टि-कलाशास्त्रविचदाणे ॥ प्रवर्तेते नभे कन्ये । जामाविजयसेनके ॥
॥ ४३ ॥ अयोग्योऽपि कलाप्राप्ता-वजिमानः कलावतां ॥ पुंसां यदि भवेत्स्त्रीणां । तत्किं ताभिर्न | सोऽधिकः ॥ ४४ ॥ यावां जेता कलानिन । कलावान कोऽपि पूरुषः ।। दधारेते स्मयोऽकं । ह. |
For Private and Personal Use Only