________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान | थापत्रिका मुद्रिका तत्र । विलोकिता मया मुदा ॥ ६३ ॥ सैषेति कथयित्वासौ । सुभद्रः क्रयः | चर: विक्रयो। राज्ञे समर्पयामास । जातिझानाय तड्यीं ॥ ६४ ॥ दोहदस्यानुभावेन । मात्तातवि.
घातकः ॥ सपत्रमुद्रिकः क्षिप्वा । पेटायां वाहितोऽस्त्ययं ॥ ६५ ॥ पत्रिकालिखितं सर्व । वाचयित्वा महीनुजा ॥ नग्रसेनांगजोऽस्त्येष । नान्यस्येति विनिश्चितं ॥ ६६ ॥ अन्यथान्यस्य नो वीर्य । संनवेदीदृशं तनौ । तातवीर्यानुसारेण । प्रायो वीर्य दिने दिने ॥ ६७ ॥ दोहदादिदितोत्पातभीतया निजभर्तरि ॥ धारिण्या सर्वमप्येतत् । कंसे संभाव्यते कृतं ॥ ६७ ॥ समुद्रविजयेशोऽथ । कंसेन बलिना समं ॥ यावा सिंहस्थं बई । प्रददौ प्रतिविष्णवे ॥ ६॥ ॥ स्वामिन् कंसो महायोछा। बोचा शास्त्राणि रिशः ॥ बलेन कलया चायं । बहुत्योऽपि विशिष्यते ॥ ७० ॥ उग्रसेन सुतत्वेन । दधानेनातिशूरतां ॥ अने नैव रणे जिग्ये । नृपः सिंहस्थो ह्ययं ॥ ३२॥ कंसस्तुतिमि. ति श्रुत्वा । समुविजयोदितां ॥ जरासंधः सुतां तस्य । समनहातुमुत्सुकः ॥ १३ ॥ सम्यक्कुला | दिकज्ञानात् । प्रमोदेन महीयसा ।। प्रतिविष्णुसुतां कंसः । पाणिग्राहितवान्महैः ॥ ७० ॥ निजजी | वयशापुत्र्याः । पाणिविमुक्त्यनेहसि ॥ सुखं नोक्ता त्रिखंडस्य । कंसस्य श्वशुरोऽवदत् ।। ७५ ॥ नो
For Private and Personal Use Only