________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न। तैषिणा ॥ ११ ॥ जीवयशा इति ख्याता । जरासंधस्य या सुता ॥ पितृनर्तृकुलोलेद-कारिणी सा |
कुलदाणा ॥ १२॥ त्वयानीतोऽस्त्ययं बध्वा । नृपः सिंहस्थानिधः ॥ तत्पारितोषिके तां ते । जरा. | संघः प्रदास्यति ॥ ५३ ।। येन तेन प्रकारेणो-पायस्तत्कोऽपि चिंत्यते ॥ यथास्या विषकन्याया । | निषेधः स्यात्त्वदंतिकात् ॥ ५४ ॥ ततोऽवग्वसुदेवस्तं । स्वामिन् सिंहस्थं नृपं ॥ पानषीत्समरे व ध्ध्वा । कंसः प्राज्यपराक्रमः ॥ ५५ ॥ ततस्तस्यैव सा कन्या । दीयतां परितुष्टये ॥ स्वीकृतं च मुदा तेन । जरासंधस्य भृतः ॥ ५६ ॥ नास्य वणिक्सुतत्वेन । मदीशस्तां निजांगजां । बलेन दत्रियत्वं च । दधतोऽस्यापि दास्यति ॥ २७ ॥ तव देहात्समुत्पन्नः । पालितोऽस्त्यथवा सुतः ॥ आका. र्य शपथं दत्वा । पप्रब वणिज नृपः ।। १७ । सोऽप्याचख्यौ यदि स्वामिन् । सत्यं त्वं मम पृबसि ॥ याकर्णयास्य वृत्तांतं । त्वं यथार्थमथादितः ।। ५ ।। कंसे स्वरूपमात्मीयं । श्रोतुकाम व स्थिते ॥ स वणिकथयामास । वृत्तांतं वसुधेशितुः ॥ ६० ॥ कालंद्यां वहमानागा-पेटा कांस्यमयी स्यात् ।। गतेन तत्र शौचार्थ । प्रातदियाददे मया ॥ ६१ ।। यावदुद्घाटिता गेहे । समानीय नि | शक्तुिं । तावद्देवकुमारानं । बालकं दृष्टवानहं ॥ ६५ ॥ श्रीनग्रसेनधारिण्यो-नामधेयांकिता त.
For Private and Personal Use Only