________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | ॥ ३५ ॥ बालेन दीरपानं स्या-न तु संग्रामनिर्मितिः ॥ सिंहस्थो गदित्वेत्य-धावसिंहपराक्र
| मः ॥ ४० ॥ ननौ युद्धं प्रकुर्वतौ । जनता वीदय सादरं ।। रावणलक्ष्मणाख्यौ किं । समेतावित्य
शंकत ॥ १ ॥ अथ सारथितां त्यक्त्वा । परिवेण गरीयसा ॥ कंसः सिंहस्थं नृपं । बनज बलनाजनं ॥ ४ ॥ असिं सिंहस्थोऽर्ष-द्यावत्कंसवधाय सः ॥ क्रुधः स्वकोशतस्ताव-वसुदेवस्तमग्र हीत् ॥ ४३ ।। गृहीत्वा च क्षुरप्रेण । दीप्रेण तीक्ष्णधारया ॥ मुंडितास्तबिर:केशा । वेगात्तेन बली. यसा ॥ ४ ॥ ततः सिंहरयं वध्वा । भुजंगपाशबंधनैः ॥ चिक्षेप वसुदेवस्य । रथे कंसः सकैत. वः ॥ ४५ ॥ श्वापदेषु समस्तेषु । यद्यपि केसरी बली ॥ तथापि वसुदेवस्य । पुरः सिंहस्य किं व. लं ॥ ४६॥ ततः सिंहस्थं लात्वा । नाशयित्वा च तच्चमूं ॥ विजयी वसुदेवस्तु । निजपुरं क्रमादगात ॥ ४ ॥ समुविजयो राजा । बांधवं जितकासिनं ॥ यागतं समाकर्ण्य । सन्मुखं समुपे. यिवान् ॥ ४ ॥ मनस्तुष्टिं प्रपन्नासु । समस्तासु प्रजासु च ॥ नृपः प्रवेशयामास । पुरांतस्तं महा महैः ॥ ४५ ॥ षट्कर्णीनवनान्मंत्रो। मा मिनत्तु कदाचन ॥ समुद्रविजयेनेति । व्रातू रहसि ना. पितं ॥ ५० ॥ बंधो क्रोष्टकिसंज्ञेन । झानिना म्वनिमित्ततः ।। प्रोचे पूर्वजनुःपुण्या-न्ममायनिहि
For Private and Personal Use Only