________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न चिन्मार्गणसंयुक्ताः । केचिराहुलसंगिनः ॥ जालिकाशालिकाः केचि-त्केचित्परिहितांशुकाः ॥
॥ २७ ॥ केचिद् गृहीतनाराचाः । केचिदादत्तकुंतकाः ॥ खझान्वितकराः केचि-त्केचित्कोदंम्पा. णयः ॥ २७ ।। केचन मुद्गरारंन्नाः । केचित त्रिशूलशूरताः ॥ सुनटानां हि शस्त्राणां । यस्त्वेन वलिष्टता ॥ ३० ॥ केचिन्मत्तगजारूढा । यारूढाश्च केचन । केचिच्चारुरथारूढाः । केचिचरणचा रिणः ॥ ३१ ॥ समुद्रविजयेशेन । रचयित्वेति वाहिनीं ॥ दत्वा च सुमुहूर्तेन । लघुबंधुर्व्यसयंत ॥ ॥ ३२ ॥ संजातैः शकुनैः सद्भि-श्चलनानंतरं ततः ।। वसुदेवोऽटपकालेन । मीमां सिंहपुरो ययौ ॥ ३३ ॥ जरासंधमहीशस्य । निर्देशमुररीकुरु ॥ यदि नो तर्हि संग्राम-कृते सजीनव पुतं ।। ॥ ३४ ॥ तत्र स्थित्वेति दूतेना-झापि सिंहस्थस्य तु ॥ सकंसवसुदेवेन । संतो न हि सकैतवाः॥ ॥ ३५ ॥ दुतोक्तवाक्यमाकर्ण्य । क्रुः सिंहस्थो बली ॥ युघाय निर्गतश्चम्वा। सह मानेन सिंह. वत् ॥ ३६ ॥ ननयोर्दलसंपर्के । पर्वरार्कयोगवत ॥ नबिते रेणुभिर्जाता । सति सूर्येऽपि यामि
नी ॥ ३० ॥ रणांगणे रणतूर्य-ध्वाने चाम्लानविग्रहाः ॥ अनृत्यंश्च नटा रंग-मंडपे नर्तका श्च । ॥ ३० ॥ जायमाने मिथो युछे-ऽदोभयत्तचमूं नृपः । दधावे वसुदेवेन । कंससारथिना सह ॥
For Private and Personal Use Only