________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान | विषणुना राज्यं । पाठ्यते वैरिजिषाना ॥ अलंकरिष्णुना नमे-राज्यभारसहिष्णुना ॥ १५॥ तदा चरित्र
सिंहरयस्तत्र । राज्यं करोत्यशंकितः ॥ दुर्धर्षः सिंहवर्ष-प्रकर्पोऽमर्षभृद्रिपौ ॥ १६ ॥ तं शव्यवजरासंधं । खाट्कुर्वाणमवेत्य च ॥ दूतेनादिशदत्यंत । समुविजयं नृपं ॥ १७ ॥ थानीयतां पुतं वध्वा । उष्टं सिंहस्थं विभुं ॥ अहं दास्ये पुरं चैकं । तस्य जीवयशःसुतां ॥ १० ॥ सर्व व्यतिकरं श्रुत्वा । सुतं दूतमुखादिति ।। समुद्रविजयो जात–श्चिंतांचितः स्वचेतसि ॥ १७ ॥ विज्ञप्तं वसुदे. वेन । तस्मिन्नवसरे भृशं । नैतत्कृत्यं भवद्योग्यं । करिष्येऽदोऽहमेव च ॥ २०॥ समुद्रविजयः प्रो. चे । कनिष्टं बांधवंप्रति ॥ अद्यापि ते न संग्राम-समयो विद्यते किल ॥ २१ ॥ वयसः प्रौढिमा पूव । देधापि बलवरिता ॥ तथैव दीप्रशक्तिस्ते । युज्यते रणकारिणः ॥ २५ ॥ वसुदेवोऽवदत्स्वा. मिन् । युष्मत्प्रसादधारिणः ॥ सुसाधं नावि मे सर्व । न कि हि सत्पन्नावतः ॥ २३ ॥ सिंहेनेव बलिष्टेना-कर्य तद्बांधवोदितं ॥ समुद्रविजयाधीशः । सेनासामग्रिको व्यधात् ॥ २४ ॥ केषांचि. बतयोधित्वं । केषां सहस्रयोधिता । केषांचिनदयोधित्वं । केषांचिद्दीरमानिता ॥ २५ ॥ केचित्क| वचसंयुक्ताः । केचित्सन्नाहधारिणः ॥ जंघात्राणयुताः केचि-केचिनीर्षण्यधारिणः ॥ २६ ॥ के |
For Private and Personal Use Only