________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तीर्थाधिनाथजीवस्य । च्यवनं स्वर्गलोकतः ॥ सुखायते समस्तानां । भृशं यत्र शरीरिणां ॥ ४॥ र नबिन्नजन्ममृत्यूनां । प्रतानां स्वयंचवां ॥ नव्यैः संपूरितं द्रव्य-जन्मना पितृमंदिरं ॥ ४ ॥ सर्व
सावद्ययोगानां । त्यागानेहसि तीर्थ पैः ॥ दारियं चेदितं नृणां । यिष्टऽव्यदानतः ॥ ५ ॥ झा. नावरणादिचतुः-कर्मणां दयन्निवात ॥ विलसत्केवलज्ञान-समुत्पत्तिरजायत ॥ ६ ॥ जातेऽपि जिननिर्वाणे । तेषां गणधरादिन्निः ॥ रदितः सौकृतः पट्टः । शिष्या गुवनुगा यतः ॥ ७॥ एवं कल्याणकर्जे नैः । पंचभिः सुखसंचयैः ॥ कल्याणानि प्रवर्धते । यत्र देशे विशेषतः ॥ ७॥ यत्र तीर्थाधिराजानां । विहारेण वरीयसा ॥ सप्तेत्युपऽवा ध्वस्ता । सुषमारकवत्सुखं ॥ ए ॥ बहुधान्य समुत्पत्त्या । उभिदानववार्तया ॥ नत्तमे कुप्रवृत्त्येव । न प्रामारि कदाचन ॥ १० ॥ तत्र पावित्र्यसंयुक्ते । मगधे विबुधेहिते ॥ देशे सुरसुखावेशे । पुरं राजगृहं बृहत् ॥ ११ ॥ अष्टन्निः कुलकं ॥ गतो बृहद्रथस्तत्र । क्रमात्तत्संततावनि । राजा जटाऽथो जातो । दीप्रतापप्रतापभृत ॥ १२ ॥ तत्सु. तोऽनुज्जरासंधः । सत्यसंधः स्वगाषणे ॥ चारतीयविखंडेशः । प्रतिविष्णुरनुष्णरुक ॥ १३ ॥ विद्या धरतत्कांताब्य-वैताब्यशैलसन्निधौ ॥ पुरं सिंहपुरं चारु-लीलावलिविलासकं ॥ १४ ॥ श्रीपति- |
For Private and Personal Use Only