________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तनूजेना-परैरप्यतुलैः सुतैः ॥ राज्यं प्रकुरुते प्राज्यं । समुविजयः प्रभुः ॥ ७० ॥ अथ युधिन ष्टिरो भीमो । नीमोऽर्जुनोऽर्जुनोपमः ॥ नकुलः सहदेवाख्यो । विद्यते रिविक्रमः ॥ ११ ॥ अमी
निः पंचभिः पुत्रै-हस्तिनागपुरे वरे ॥ पांमुपः सुखं चुक्ते । जीवः पंचेंख्यिखि ॥ १२ ॥ एवं दोणिपतित्रयी विलसति त्रैलोक्यसाधारणे । स्वउंगत्रितये नयेन निखिलाः संमोदयंती प्रजाः ॥ ऐशानी नयनत्रयीव जगति ज्योतिःप्रपंचावहा । सद्विद्यात्रितयीव सर्वमनुजे माहास्यसंश्लेषिणी ॥ ॥ ३३ ॥ इति पंडितचक्रचक्रवर्तिश्रीराजसागरशिष्यपंमितश्रीरविसागरगणिविरचिते श्रीप्रद्युम्नचरित्रे श्रीजंबूस्वामिप्रश्नवर्णनो नाम प्रथमः सर्गः समाप्तः ॥ श्रीरस्तु ।।
॥ अथ द्वितीयः सर्गः प्रारज्यते ।। इतः पूर्वान्यदिग्नाग–दिपुटा शुक्तिकेव च ।। जाविनी तिलसन्मुक्ता–फला शुक्तिमती पुरी ॥ १॥ तस्यामऋदसो राज्ञः । सुवसुनंदनस्ततः । गतो नागपुरे नंष्ट्वा । सोऽन्यदा पृथिवीपतिः ।। | ॥२॥ श्रासीत्तस्य सुतस्तत्र । बृहद्रथेतिनामकः ॥ दोर्दडवासितानेक-वैरिनुपालमंडलः ॥३॥
For Private and Personal Use Only