________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न
११७
श्रीकुंमिनपुरे कुंडा-नुकारे संपदंबुन्निः ॥ राजते निजतेजोभि–ीष्मराजो जिताहितः ॥ ७० ॥ तस्य प्रिया प्रियालाप-कलापाठविचदणा ॥ वलदौर्खदाणैर्देवी-वास्ति किंतु पतिव्रता ॥ १ ॥ तया पतिव्रताधर्म-भाक्त्वेन सुषुवे जयः । समग्रोदग्रसंग्राम-राजविजयराजितः श शंकरस्य यथा सूनुः । समलिखिवाहनः ॥ यथेंद्रस्य जयंतश्च । तस्य रुक्मिसुतस्तथा ॥३॥अ. न्याच तनया न्याय-यो विनयसंयुता ॥ योगिनामपि चेतांसि । कंपयंती कलावती ॥ ४ ॥ पुरंदराद्यथोत्पन्ना । जयंती नामतोंगजा ।। पारावाराद्यथा लक्ष्मी-हिमाचलाधथा शिवा ।। ७५ ॥ य. था सरस्वती धातु-श्चंद्रतश्चंद्रिका यथा ॥ तथा नीष्मनुपाजाता । रुक्मिणी विश्रुता सुता ॥ ६ ॥ शिशुपालाय सा दत्ता । सहोदरेण रुक्मिणा ॥ गतेन नवनं तस्य । मानितेन मुहर्मुहः ॥ ७ ॥ मणीवात्यद्भुताभानी । रुक्मिणी रमणीषु सा ॥ बापृष्ट्वैव स पित्रादीन् । ददे संग्रामानतः || तां दत्वा यावदागत्य । स्वजनानां पुरो जगौ । समस्तैरपि तत्ताव स्वीकृतं योग्यताक्शात जणा मिथस्तयोर्विवाहाय । लामं पित्रादिभिः शुभं ॥ पृष्टं नैमित्तिकस्यासा-वपि तहीदय दत्तवान् गए। माघश्वेताष्टमीघरे । नदत्रे च शुने विधौ ।। समस्ति लममादत्तं । रुक्मिणीशिशुपालयोः ।। ए० ॥
For Private and Personal Use Only