________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | अत्रांतरे मुनिः प्राप्तो । नारदो नृपपर्षदं ॥ तत्राशीर्वाददानेन । संतोष्य संस्थितः दाणं ॥ १ ॥।
स्थित्वा मिविभोः शीघ-मंतःपुरदिदृदया । पृष्ट्वा जिगमिषुस्तत । प्राविशनारदो मुनिः॥५॥ | अंतःपुरेऽनवदीष्म-जूपस्य विधवा स्वसा । तयासनादिदानेन । मुनिः सन्मानितो भृशं ॥३॥ सत्कारितः स्थितस्तत्रा-सने पुरस्थया तया ॥ श्राकार्य निखिला राझो । राश्योंयोन मिता मुनेः ॥ ४ ॥ आशीर्वचःप्रदानेन । यावत्तास्तोषिता भृशं । पृथक्सा रुक्मिणी ताव-त्पातिता क्रमयामले ॥ ५५ ॥ प्रणतोऽहं पृथक्त्वेना-नया यदि पददये ॥ यस्याः पृथग्ददाम्याशीर्वचस्तेनेति तद्ददे ।। ए६ ॥ दारवतीपुरीराजा । यदुकोटिनिषेवितः ॥ त्रस्तसमस्तविद्वेषी । हरिवंशदरिद रिः ॥ 5 ॥ स स्तात्तव धवस्त्वं तु । तदप्रमहिषी भव ॥ इत्याशिषमसं नाव्यां । श्रुत्वा सा विस्मिताभवत ।। ए ॥ कथयित्वेति रुक्मिण्या । नारदर्षिः समुखितः । त्वदेकमनसा विष्णो । यत्तया. कारि तन्णु ।। एए॥ ____ न धान्यादि कुधा टुक्ते । सखीजिः सह वक्ति न ॥ न च नाति जर्दैहे । परिधत्ते न सा | स्रजं ॥ ४०० ॥ वजने विजने वाप्यु-द्याने नैव च कानने ॥ प्रासादे सा विषादेन । न कापि
For Private and Personal Use Only