________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न लभते रति ॥ १ ॥ अंगारानिव शृंगारान् । विदत्यंगे दधाति न ॥ मिलोठनतश्चेयं । धूलिलेप
नधारिणी ॥२॥ सदासीवासिता रात्रि-स्तस्या अस्ति नयंकरी ॥ शुक्वायां निशि चंद्रोऽपि । पा.
दैरेव निहंति तां ॥ ३ ॥ ततो नान्नरुचिर्विष्णो । तस्याः समस्ति वासरे ॥ वियोगिन्याश्च योगि. ११ए न्या । श्व निद्रापि नो निशि ॥ ४ ॥ चक्रवाकी रविं दृष्ट्वा । दिवसे बनते सुखं ।। चकोरी च वि.
धुं सा तु । त्वां विना कमपीह न ॥ ५॥ तवैव नामध्येयेन | ध्यानेन च तवैव हि ॥ अखिन्यपि मुकुंदास्ते । जीवति सा च केवलं ॥ ६ ॥ ततः स्वदर्शनेनैव । पयोदेन लतामिव ॥ तत्र गत्वा ह. रे त्वं तां । प्रेम्णा पल्लवय पुतं ।। ७ ।। दृतप्रोक्तवचः श्रुत्वा । शृएवाने नीलवाससि ॥ दूतं त्रिवि क्रमः प्राह । वरीतुं तां यियासया ॥ ७ ॥ श्रीकुंडिनपुरे तत्र । दूत बजाम्यहं कथं । कथंचिद्यदि गामि । तदा सा मे मिलेकथं ॥ ए॥ इति पृष्टे मुकुंदेन । दुतो विज्ञपयत्यलं ॥ श्रीकुमिनपु. रोपांते । प्रमदाख्यं वनं महत ॥ १० ॥ सफलाः सहकाराश्च । सरसाः सुरपर्णिकाः ॥ सुरंगा नाग रंगाश्च । वर्तुला मातुलिंगकाः ।। ११ ।। नागवल्ख्यः कदव्यश्च । कुवल्स्यो गिरिमल्लिकाः ॥ राज तेऽनेकजातीया । वने तत्रेति शाखिनः ॥ १५ ॥ प्रतैः पादपैस्तत्र । तरुवृत्तः समंततः ॥ अशो
For Private and Personal Use Only