________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | कनामधेयोऽस्त्य-स्तोकशोकविनाशकः ॥ १३ ॥ वैजयंती निवघास्ति । तस्योपरि महत्तमा ॥ द्रा| क्त्वामाकारयंतीव । वायुना कंपनबलात् ॥ १४ ॥ नृपालस्वसृपुत्रीन्यां । पूर्वमेव नरायण ॥ त्वदर्थे स्थापिता तस्या-धस्तान्मूर्तिमनोवः ॥ १५ ॥ उपकाररतेनाथ । तत्रागम्यं त्वया पुतं ॥ तस्या जीवितदानार्थ । स्वयं गुल्मांतरालके ॥ १६ ॥ कामारीपूजनव्याजा-स्वजात्रादीन् प्रतार्य च ॥ रुक्मिण्यपि विभो तत्र | संकेतेनागमिष्यति ॥ १७ ॥ युवयोर्निनिरं स्वांत-स्नेहयोरुनयोरपि ॥ मिलनं नाथ तत्रैव । नविष्यति सुखावहं ।। १० । केनचित्कारणेनापि । यदि त्वं नागमिप्यसि ॥ त्वदियोगेन सा बाला । मरणं तर्हि लप्स्यते ॥ १५ ॥ ममोपरि कृपां कृत्वा । त्वदागमनसूचकं ॥ देहि देहि हुतं किंचि-द्यथा यामि निजे पुरे ॥ २० ॥ इत्युक्ते तेन दूतेन । पत्रं सुवर्णनूषितं ॥ स्वहस्तमुद्रिकां दत्वा । श्रीपतिर्विससर्ज तं ॥ २१ ॥ वस्त्रालंकारदानेन । कृष्णेन तोषितो भृशं ॥ प्रणत्य पुंडरीकादं । स दूतश्वलितस्ततः ॥ १२॥ दृतेऽथ प्रस्थिते तत्र । तन्मयः पुरुषोत्तमः ॥ अविलंब स्वयं गंतु-मुपायं हृद्यचिंतयत् ॥ २३ ॥ चेद्रलेन युतो यामि । तदार्ता प्रसरिष्यति ॥ दुःखिनी सत्यनामापि । नविष्यति च मस्त्रिया ॥ २४ ॥ एकाकित्वेन वा यामि ।।
For Private and Personal Use Only