________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न | न तद्ध्यायतिप्रियं ॥ दुःखिताया यपि तस्याः । सांत्वनेचा महीयसी ॥ २५ ॥ यहं संकर्षणश्चापि | द्वावेवात तो डुतं । यावः स्यंदनमारुह्य । केनाप्यज्ञातगोचरौ || २६ || समारुह्य रथं रंगं । ध तावसमं हृदि || निशीथे रामगोविंदौ । ससन्नाह। प्रचेतुः ॥ २७ ॥ रहोयाने बलानीव | शस्त्रा१२१ एव बलाच्युतौ ॥ जानंतौ उरिशः शीघ्रं । साथै तान्येव वज्रतुः ॥ २८ ॥ प्रद्योतनरथैौपम्य । धरतं वेगतो रथं || समारूढौ बलोपेंडा - वेयतुः कुंडिनांतिकं ॥ २५ ॥ दृश्यते रिपुसंचारो । महानावां तु रंहसा || द्वावेवाल समायातौ । पद्यतिः का करिष्यते ॥ ३० ॥ विचारे क्रियमाणे च । समाचख्यौ दली हरिं ॥ यत्रैकाकी भवेत्सिंह- स्तत्र किं श्वापदैः परैः || ३१ || राममुवाच कृष्णोऽपि । भ्रातस्तवानुभावतः ॥ मनागप्यावयोर्जी तिर्नास्ति कुतोऽपि वैरितः ॥ ३२ ॥ द्वौ तौ च सत्वकलित बलधैर्यवर्या-वात्मीयशक्तिविजिताखिलदुष्टदस्यू | श्रीकुंडिनानिधपुरस्य समीपवर्त्य - द्यानं समेतुरनोकहराजमानं ॥ ३३ ॥ इति पंडितचक्रचक्रवर्तिपंडितश्रीराजसागरगणिशिष्य पंमितश्रीरविसागरगणिविरचिते श्रीसांवप्रद्युम्नचरित्रे रुक्मिणीपाणिग्रहणाय श्रीकृष्णराजस्य कुंमिनपुरोपांतकाननागमनकथनो नाम चतुर्थः सर्गः समाप्तः ॥ श्रीरस्तु ॥
For Private and Personal Use Only