________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदाम्न
चरित्र
॥अथ पंचमः सर्गः प्रारज्यते ॥ श्रीकुंडिनपुरे शिष्ट-त्रिविष्टपानुसारिणि ॥ मेरूत्तीर्णमिदं किं नु । नंदनं नंदनं वनं ॥१॥ वृदैरनेकजातीयैः । सौरन्यपरमैः सुमैः ॥ श्रौषधीभिरनेकान्नि-रिदं हि राजते वनं ॥ ५॥ स्वरूपेणाश्विनीपुत्रा-विव तौ दितिराजिनौ ॥ लसहनस्थली शोगां । दृष्टुं विविशतुर्मुदा ॥३॥ प्र. विश्य तत्र यावत्तौ । वीक्षेयातामितस्ततः ।। अशोकस्तावता दृष्टो । नृणामशोकताप्रदः ॥ ४ ॥ दू. तोक्तचिह्नसंसूचा-प्रपंचनपरायणा ॥ वैजयंती तरोस्तस्योपरि चार विराजते ॥ ५॥ तस्यायो मान्मथी मूर्तिः । सारस्फूर्तिसमन्विता ।। कांतानां कामसंपूर्ति-दायिनी च तदा बभौ ॥ ६ ॥ स्य दनं बोटयित्वा च । ततान्यत्र तुरंगमौ ॥ मुक्त्वा तौ संस्थितौ बन्नं । रुक्मिण्यागमकामुकौ ॥ ७ ॥ श्तश्च द्वारिकापुर्या । नारायणः करोति किं ॥ गत्वा पश्यामि तं चेति । संजगामर्षिनारदः ॥ ७ ॥ राजलोके समागत्य । पप्रबे नारदर्षिणा ।। युष्माकं स्वामिनो नउं । वर्तते क च केशवः ।। ५ ॥ रामकृष्णावितस्तूर्णं । रथमारुह्य वेगिनं ॥ चलिताविति तत्रत्यै–स्तस्य प्रकथितं जनैः ॥ १० ॥ नारदोऽनुपविष्टोऽसौ । श्रुत्वेति चलितस्ततः ॥ श्रीचेदिनगरे प्राप्तः । शिशुपाल निकेतनं ॥ ११ ॥ ।
For Private and Personal Use Only