________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रद्युम्न रोंजलिं ॥ देवेंड व देवान्यां । सन्नास्थः प्रणतो हरिः॥६॥ स्वामिन् वैदेशिकः सोऽयं । यो मया |
प्रतिपादितः ॥ संसत्स्थपुंडरीकादं । प्रतीहारोऽब्रवीदिति ॥ ६ ॥ कृष्णस्तदर्शनेनैव । समुलसित. लोचनः ॥ समेतस्त्वं कुतो दूते-त्यपादीत्स्वयमेव च ॥ ७० ॥ कृष्णराजं तदीयां च । पर्षदं प्रवि. लोक्य सः ॥ दूतः दमासर्व मैश्वर्य-मत्रैवास्तीत्यचिंतयत ।। ७१ ॥ ज्ञः प्रस्तावोचितं जल्पे-नत्वे. ति विनयेन सः ॥ श्रीकुंमिनपुरादेत । श्त्यवोचत्स संसदि ॥ १५ ॥ तदा कृष्णेन विज्ञातं । रु. क्मिण्यनिधया जनः ॥ अन्येन प्रेषितो मान-न्मम झापयितुं पुतं ।। १३ ॥ स्वचेतसीति संक
प्य । पृष्टं तं विजने ततः ॥ संसदिसर्जनोपायं । चिंतयामास केशवः ॥ १४ ॥ दूतेनाप्युदितं स्वामि-नेकांते किंचिदस्ति ते ॥ कथनीयं महाह्लाद-विनिर्मितिपरायणं ॥ १५ ॥ विसृज्य सं. झया शीघं । समस्तामपि संसदं । समादाय समं दूत-मुचितः सबलो हरिः ॥ १६ ॥ विजने नवने गत्वा । स्थित्वा योग्यासने च तौ ॥ अप्राष्टां रामगोविंदौ । तं योग्यासनसंस्थितं ॥ १ ॥ दृत त्वं प्रेषितः केना-यातो वा केन हेतुना ॥ हान्यामपीति पृष्टः स । संयोज्य हो करौ जगौ। || निवेदयामि यत्स्वामि-नहं तव पुरो वचः ॥निःशेषमपि विज्ञेयं । त्वयका सत्यमेव तत् ।।
For Private and Personal Use Only