________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न - जंगमं सुरशाखिनं । विनयात्सदसोच्छाय | रुक्मिण्या दत्तमासनं ॥ ६० ॥ तत्र स्थित्वा दणं कृष्णो चरित्रं | बनाण रुक्मिणींप्रति । परिवेहि प्रिये रम्य - वासांसि च सुकंचुकं ।। ६१ ।। षणान्यपि निःशेषा - एया शिरश्चरणावधि ॥ उचितानि वितृषार्थं । परिघेदितमां तनौ ॥ ६२ ॥ न ज्ञायते यथा १५३ जेदो | लक्ष्म्याश्च तव मूर्तितः ॥ परिवेदि तथा देहे । शृंगारान् सुनु षोडश ।। ६३ । परिवायांशुकादीनि । शोजनानि मया सह || ज्येष्टायाः सत्यभामाया । एहि प्रमदकाननं ॥ ६४ ॥ प्रमाणं स्वामिनो वाक्य – मित्यभिधाय रुक्मिणी || देहं श्रृंगारयित्वा चै - निर्ययौ हरिणा समं ॥ ६५ ॥ रुक्मिणी यावदायाता । वने तव मनोहरे । तावत्पतत्रिणां ध्वानै - जयजयाखायितं ।। ६६ ।। समीरचालिताशेष— शाखाग्रैः शाखिसंचयैः ॥ पवित्रचित्रवादिता - यितं कोमलनिःखनैः ॥ ६७ ॥ कोकिलैर्मधुरध्वाने - गीतगानायितं भृशं || ऊर्ध्वकृत्य कलापांश्च । मयूरैर्नर्तकायितं ॥ ६० ॥ रुक्मिणीहृषीकेशाभ्यां । शोभितं काननं च तत् । यथेंद्राणी सुरेशान्यां । वनं हि नंदनाह्वयं ||६|| पुष्करिणीव देवानां । खारिसमन्विता ।। तत्रैका वापिका चास्ति । पुंमरीकैर्मनोरमा ॥ ७० ॥ वेदिका जातरूपस्य । वररत्नमहीतला || शातकौंनानि सोपाना - न्याधत्ते परितश्च या ॥ ७२ ॥
For Private and Personal Use Only