________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न) विराजिरा जिहंसाद्यै - ईदचारैर्विहंगमैः ॥ स्वेडया क्रियते क्रीमा । जयत्रीडाविनाकृतैः ॥ ७३ ॥ तस्य शस्यांतिके नाख -दशोकस्तत्र पादपः । छाया निषेवणां पुंसा - मशोकता विधायकः ॥ ७४ ॥ व्यधस्तस्य तरोरस्ति । स्फटिकस्योज्ज्वला शिला । निवेश्य रुक्मिणीं तत्र । साक्षाद्देवीमिवावनौ ॥ १९४ ॥ १९ ॥ तातं प्रसुनानां । स्वहस्तान्यां विधाय च ॥ वारणायैव भृंगाणां । तत्करे प्रददौ हरिः || ७६ ॥ कृत्वा श्रीदेवतारूपं । दत्वा च व्यजनं करे || तव तु स्थापयित्वा तां । सत्यास गतोऽच्युतः ॥ 99 ॥ तत्र गत्वा वदद्दिष्णुः । प्रिये चेत्तव चेतसि ॥ रुक्मिणी मिलनोत्कंठा । मेलयामि तदा डुतं ॥ ७८ ॥ सोवाचैका स्वसा मे सा । त्वया या चातिमानिता || मेव्यते यदि सा नाथ । प्रसादस्तन्महान् मम || ७ || इति प्रोक्ते हरिः प्राह । यद्येवं हरिणेदाणे || याच प्रथमं तर्हि । व त्वमेव सत्वरं ॥ ८० ॥ पश्चानिकेतने तस्या । गत्वाहमविलंबितं ॥ नगिनीमानयिष्यामि । मेनार्थं तव प्रिये ॥ ८१ ॥ कृष्णोक्तमेवमाकर्ण्य | सत्यनामात्रवीदथ || यथा प्रसादयस्यार्थ । प्रमाणं मे वचस्तथा || २ || सत्यनामोदितं श्रुत्वा । निर्ययौ श्रीपतिर्वदिः ॥ सत्यनामापि रुक्मि एैयै । कृष्णेन सह निर्गता ॥ ८३ ॥
I
For Private and Personal Use Only