________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५१
प्रद्युम्न रणपालिता ॥ ४ ॥ अध्यापिता चतुःषष्टि-स्त्रीगुणा वर्धिता मया ॥ समीचीनं तदा जातं । सा न चेत्त्वया गुरुकृता ॥ भए। स्नेहात्तस्या मलेनापि । शारीरेण विनो त्वया ॥धानीतेन च चेद्देहो
|| विलिप्यतेतमां मया ॥ २० ॥ तदापि परमं सौख्यं । जायते मम विग्रहे ॥ किं पुनर्मुखवतेन । | तांबूलेन हसस्यरे ।। ५१ ॥ लज्जितापि मनोधार्य । कृत्वा सत्या जगी हरिं । सर्वथा न सतां यु. क्तं । हसनं कारणं विना ॥ ५२ ।। वचनं सत्यभामोक्त-मिति श्रुत्वा सनातनः ॥ निजगाद ह. सित्वा तां । साधु साधु त्वयोदितं ॥ ५३ ॥ मया देवि न विज्ञात–मेतावतमनेहसं । भगिन्या मुखतांबूल-मीदृशं तव वल्लनं ॥ ५५ ॥ यदी वर्तते तस्या-स्तांबूलं वहनं तव ॥ थानीय प्र. सहं तर्हि । तुन्यं दास्यामि नामिनि ॥ २५॥ सत्योचे रुक्मिणीवक्र-संन्तं खांशुकांचले ॥ब. ध्वानीतं त्वया नाथ । तत्कथं न प्रियं मम ॥ ५६ ॥ मिथो वार्ता विधायेति । दंपतीभ्यां स्थित दणं । तावत्सत्यावदहिष्णुं । नवां दर्शय मे वधू ॥ २७ ॥ जगदे च मुकुंदेन । भगिनीदर्शनस्पृ हा । वर्तते तव चित्ते चेत । पूरयिष्यामि तां तदा ॥ २७ ॥ इत्युक्त्वा कियती वेलां । यात्स्थि वा हरिस्ततः ।। नबाय रुक्मिणीगेहे । ययौ स्नेहं वहन् बहु ॥ एए॥ विषणुमायांतमालोक्य ।
For Private and Personal Use Only