________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न जंबूस्वामिन याचख्यौ । प्रद्युम्नस्य चरित्रकं ॥ २४ ॥
चंद्रमंमलसंकाशे । रत्नराजिविराजिते ॥ वृत्ताकारतया कांते । विराजविजयाश्रिते ॥ २५ ॥ जंबूद्वीपे जगत्ख्याते । ध्यातेऽप्यमरनायकैः ॥ दिलक्षयोजनायाम-लवणांबुधिषिते ॥ १६ ॥ योजनैः पंचशत्या च । षडशीत्या समन्वितं ॥ षभिः कलानिराजाति । क्षेत्र जरतनामकं ॥ २७ ॥ त्रिनिर्विशेषकं ॥ श्रीमतां तीर्थनाथानां । यत्र स्याऊननादिकं ॥ अथवा यत्र जायते । रामचक्यधचक्रिणः ॥ ॥ आर्यावर्तो जिनैः ख्यातः । स देशः क्लेशनाशनः ॥ तत्र नाम्नास्ति सौवीरो । देशो जनप्रमोदकः || श्॥ तत्र चित्रपवित्राने । त्रस्तशात्रवसंहतौ ॥ अमरीकेलिकालिंद्या । रराज मथुरापुरी ॥ ३० ॥ चतुरा मथुरा सेयं । यमनीतिनिराकृता ।। स्वम्वसृवासरागेण । नरिवृधः समाश्रिता ।। ३१ ।। हरिवंश्यादसुपुत्रा-तस्यां बृहद्भुजात्तथा ॥ नृतेषु चरितपेषु । समद् प. तिर्यदुः ॥ ३२ ॥ यासीदपि यदोः सूनुः । शूरः शूरमतिस्थितिः ॥ पुत्रौ शौरिसुवीरौ हौ । शूरस्यापि बनवतुः ॥ ३३ ॥ प्राज्ये राज्ये मुदा शौरि । यौवराज्ये सुवोरकं ॥ न्यस्य शूरोऽतिवैराग्याद्दीदां गृहीतवान्मुदा ॥ ३४ ॥ मथुरायास्तु साम्राज्यं । शौरिर्दत्वानुजाय च ॥ गत्वा कुशार्तदेशेषु ।।
For Private and Personal Use Only