________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न शौर्यपुरमवासयत ॥ ३५ ॥ सुता अंधकवृषण्याद्या । बवुः शौरिनुभृतः ॥ जोजवृष्ण्यादयः पुत्राः ।।
| सुवीरस्यापि चाजवन् ॥ ३६ ॥ भोजकवृष्णये दत्वा । स्वराज्यं मथुरापुरः ।। सौवीरपत्तनं न्यस्य । सिंधावस्थात्सुवीरराट् ॥ ३१ ॥ अंधकवृष्णिमात्मीये । राज्ये संस्थाप्य शौरिराट् । प्रतिष्टितयतेः पा.
धै । प्रव्रज्य दिवमाप्तवान् ॥ ३८ ॥ पालयतः सतो राज्यं । भोजवृष्णेश्च माथुरं ॥ नग्रसेनानिधानोऽग्र-स्थामधामसुतोऽजनि ॥ ३५ ॥ सुभद्राकुदिजा एतें-धकवृष्णेर्दशानवन् ।। समुविज यः पूर्वो । ह्यनिद्रविजयांचितः ॥ ४० ॥ अदोत्यशात्रवोऽदोन्यः । स्तिमितः स्तिमिताशयः ॥ सा. गरश्वाकरः कांते-हिमवान् हिमकांतिरुक् ॥ ४१ ॥ अचलोऽचलधीर्दीनो-घरणो धरणो शुवि ।। चंद्रवक्रोऽनिचंद्राह्वो । वसुदेवोंगदेवभः ॥ ४॥ दशापि सुदशा श्रासन् । दशार्दा इति नामतः ॥ स्फुरत्पराक्रमाक्रांत-दोर्दैडाश्चंडताहताः ॥ ४३॥ यनुजे प्रथिते तेषां । कुंतीमाद्यौ बनवतुः ।। तातः कुंती ददौ पांडो-दमघोषस्य मद्रिकां ॥ ४ ॥ समुद्रविजये शौर्य-पुरराज्यं निधाय च ॥ प्रव्रज्य सुव्रतान्यणे-धकवृष्णिरयादिवं ॥ ४५ ॥ भोजवृष्णिरपि स्वीय-राज्यं न्यस्योग्रसेनके ॥मथुरायामदाद्दीदा-मतुडोत्सवपूर्वकं ॥ ४६॥ प्रजां पालयतः पुत्र-पुत्रीवन्मथुरापुरि ॥ जग्रसेनम
For Private and Personal Use Only