________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न अनुजायाश्व मान्यायाः । प्रणामेनार्चनेन च ॥ को दोषो मे विनीतायाः । किं हास्यते मुधा हरे
॥ २० ॥ देवतापूजया यत्र । द्राग्याचितोपयाचिते ॥ मृगीदृशः प्रकुर्वते । तत्र नैति विवेकवान् ।। ॥२१॥ वैरिणी तरुणी नैव । प्रकर्तव्या विचदाणैः ॥ इति सत्या विलदास्या । ततो यावत्समुचि ता ॥ ॥ पूर्व मत्तोऽप्यसौ मान्या । वृछा वावृषाकपेः ॥ प्रपूज्या विनयेनेयं । सत्यनामा ममावि च ॥ २३ ॥ विझायेति समुदाय । रुक्मिणी विनयान्विता ॥ ननाम सत्यनामांही। विनीता हि कुलोद्भवा ॥ २४ ॥ श्यं मम सपत्नीति । विजानत्यपि चेतसि ॥ रुक्मिणी सत्यभामाप्यालिलिंग व्यवहारतः ॥ २५ ॥ सावीवदच्च कल्याणि । कुशलं तव वर्मणि ॥ रुक्मिण्यप्यवदत्क्षेममेवास्ति त्वत्प्रसादतः ।। २६ ॥ परस्परं मिलित्वा च । निरीक्ष्य रूपसंपदं ।। बाह्यप्रेमरसान्वीते । गते ते निजमंदिरं ॥ २० ॥ रुक्मिण्या बहुमानास्व-नर्तुश्वात्मन्यमानतः ॥ सत्यनामा तु वृधापि ! दुःखिनी संस्थिता गृहं ।। श्ए । मुदिता विष्णुमानेन । रुक्मिणी जवने स्थिता ॥ स्वन हुमानेन । कस्या न स्यादमंदमुत ॥ ३० ॥ प्रवृतदुःखसौख्यान्यां । पत्यपमानमानतः ॥ प्रायो गमयतः कालं । ते हे अपि मृगीदृशौ ॥ ३१ ॥
For Private and Personal Use Only